Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 36
Puñña-Kiriya-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Tīṇimāni bhikkhave, puñña-kiriyavatthūni.|| ||
Katamāni tīṇi?|| ||
2. Dāna-mayaṁ puñña-kiri-yavatthu,||
sīla-mayaṁ puñña-kiriya-vatthu,||
bhāvanā-mayaṁ puñña-kiriya-vatthu.|| ||
3. Idha, bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu parittaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu parittaṁ kataṁ hoti||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā manussadobhaggaṁ uppajjati.|| ||
4. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu mattaso kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu mattaso kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā manussasobhaggaṁ uppajjati.|| ||
5. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña- [242] kiriyavatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra, bhikkhave, Cattāro Mahārājāno dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
Cātummahārājike deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
6. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra, bhikkhave, Sakko devānaṁ Indo dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
Tāvatiṁse deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
7. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra, bhikkhave, suyāmo deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
yāme deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
8. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra [243] bhikkhave, SanTusito deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Tusite deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
9. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra, bhikkhave, Sunimmito deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Nimmāṇaratī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
10. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||
So kāyassa bhedā param maraṇā Paranimmita vasavattīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tatra, bhikkhave, Vasavattī deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Paranimmita-vasavattī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
Imāni kho bhikkhave, tīṇi puñña-kiriya-vatthūnī ti.|| ||