Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 36

Puñña-Kiriya-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[241]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Tīṇimāni bhikkhave, puñña-kiriyavatthūni.|| ||

Katamāni tīṇi?|| ||

2. Dāna-mayaṁ puñña-kiri-yavatthu,||
sīla-mayaṁ puñña-kiriya-vatthu,||
bhāvanā-mayaṁ puñña-kiriya-vatthu.|| ||

3. Idha, bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu parittaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu parittaṁ kataṁ hoti||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā manussadobhaggaṁ uppajjati.|| ||

4. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu mattaso kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu mattaso kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā manussasobhaggaṁ uppajjati.|| ||

5. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña- [242] kiriyavatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra, bhikkhave, Cattāro Mahārājāno dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
Cātummahārājike deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

6. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra, bhikkhave, Sakko devānaṁ Indo dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā||
Tāvatiṁse deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

7. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra, bhikkhave, suyāmo deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
yāme deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

8. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra [243] bhikkhave, SanTusito deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Tusite deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

9. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra, bhikkhave, Sunimmito deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Nimmāṇaratī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

10. Idha pana bhikkhave, ekaccassa dāna-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
sīla-mayaṁ puñña-kiriya-vatthu adhimattaṁ kataṁ hoti,||
bhāvanā-mayaṁ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Paranimmita vasavattīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tatra, bhikkhave, Vasavattī deva-putto dāna-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
sīla-mayaṁ puñña-kiriya-vatthuṁ atirekaṁ karitvā,||
Paranimmita-vasavattī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

Imāni kho bhikkhave, tīṇi puñña-kiriya-vatthūnī ti.|| ||

 


Contact:
E-mail
Copyright Statement