Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 39
Puññ-ā-bhisanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
2. Aṭṭh'ime bhikkhave,||
puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||
Katame aṭṭha?|| ||
§
1. Idha, bhikkhave, ariya-sāvako Buddhaṁ saraṇaṁ gato hoti.|| ||
Ayaṁ bhikkhave, paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
2. Puna ca paraṁ bhikkhave, ariya-sāvako dhammaṁ saraṇaṁ gato hoti.|| ||
Ayaṁ bhikkhave, dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
3. Puna ca paraṁ bhikkhave, ariya-sāvako saṅghaṁ saraṇaṁ gato hoti.|| ||
Ayaṁ bhikkhave, tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
4. Pañc'imāni [246] bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇa-pubbni na saṅkīyanti na saṅkīyissanti appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.|| ||
Katamāni pañca?|| ||
§
Idha, bhikkhave, ariya-sāvako pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||
Pāṇ-ā-tipātā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁ deti.|| ||
Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā avyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||
Imaṁ bhikkhave, paṭhamaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
-◦-
Ayaṁ bhikkhave catuttho puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
5. Idha, bhikkhave, ariya-sāvako adinnādānaṁ pahāya adinn'ādānā paṭivirato hoti.|| ||
Adinn'ādānā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁ deti.|| ||
Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā avyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||
Imaṁ bhikkhave, dutiyaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
-◦-
Ayaṁ bhikkhave pañcamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
6. Idha, bhikkhave, ariya-sāvako kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||
Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||
Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||
Imaṁ bhikkhave, tatiyaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
-◦-
Ayaṁ bhikkhave chaṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
7. Idha, bhikkhave, ariya-sāvako musā-vādaṁ pahāya musā-vādā paṭivirato hoti.|| ||
Musā-vādā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||
Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||
Imaṁ bhikkhave, catutthaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
-◦-
Ayaṁ bhikkhave sattamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
■
8. Idha, bhikkhave, ariya-sāvako surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||
Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||
Imaṁ bhikkhave, pañcamaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
■
Ayaṁ bhikkhave aṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
Idaṁ, bhikkhave, pañcamaṁ dānaṁ mahā-dānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Ayaṁ bhikkhave aṭṭhamo puññ-ā-bhisando kusal-ā-bhisando [247] sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||
Imā kho bhikkhave, aṭṭha puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭantī" ti.|| ||