Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 39

Puññ-ā-bhisanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[245]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

2. Aṭṭh'ime bhikkhave,||
puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||

Katame aṭṭha?|| ||

 

§

 

1. Idha, bhikkhave, ariya-sāvako Buddhaṁ saraṇaṁ gato hoti.|| ||

Ayaṁ bhikkhave, paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

2. Puna ca paraṁ bhikkhave, ariya-sāvako dhammaṁ saraṇaṁ gato hoti.|| ||

Ayaṁ bhikkhave, dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

3. Puna ca paraṁ bhikkhave, ariya-sāvako saṅghaṁ saraṇaṁ gato hoti.|| ||

Ayaṁ bhikkhave, tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

4. Pañc'imāni [246] bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇa-pubbni na saṅkīyanti na saṅkīyissanti appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.|| ||

Katamāni pañca?|| ||

 

§

 

Idha, bhikkhave, ariya-sāvako pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁ deti.|| ||

Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā avyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṁ bhikkhave, paṭhamaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṁ bhikkhave catuttho puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

5. Idha, bhikkhave, ariya-sāvako adinnādānaṁ pahāya adinn'ādānā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁ deti.|| ||

Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā avyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṁ bhikkhave, dutiyaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṁ bhikkhave pañcamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

6. Idha, bhikkhave, ariya-sāvako kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||

Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṁ bhikkhave, tatiyaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṁ bhikkhave chaṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

7. Idha, bhikkhave, ariya-sāvako musā-vādaṁ pahāya musā-vādā paṭivirato hoti.|| ||

Musā-vādā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||

Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṁ bhikkhave, catutthaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṁ bhikkhave sattamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

8. Idha, bhikkhave, ariya-sāvako surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṁ sattāṇaṁ abhayaṁ deti,||
averaṁ deti,||
avyāpajjhaṁdeti.|| ||

Aparimāṇānaṁ sattāṇaṁ abhayaṁ datvā averaṁ datvā akhyāpajjhaṁ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṁ bhikkhave, pañcamaṁ dānaṁ mahā-dānaṁ,||
aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

Ayaṁ bhikkhave aṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Idaṁ, bhikkhave, pañcamaṁ dānaṁ mahā-dānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ na saṅkīyati na saṅkīyissati appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||

Ayaṁ bhikkhave aṭṭhamo puññ-ā-bhisando kusal-ā-bhisando [247] sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Imā kho bhikkhave, aṭṭha puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement