Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga

Sutta 41

Saṅkhitta Aṭṭh'aṅg'Uposatha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts][vaka][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccossosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'aṅga-samannāgato bhikkhave||
uposatho upavuttho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro.|| ||

 

§

 

Kathaṁ upavuttho ca bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso maha-jutiko maha-vipphāro?|| ||

[249] 3. Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto pāṇ-ā-tipātaṁ pahāya||
pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhūta-hit-ā-nukampī viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharāmī.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā paṭhamena aṅgena samannāgato hoti.|| ||

4. 'Yāva-jīvaṁ Arahanto adinnādānaṁ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinn'āpāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ adinnādānaṁ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā dutiyena aṅgena samannāgato hoti.|| ||

5. 'Yāva-jīvaṁ Arahanto abrahma-cariyaṁ pahāya brahma-cārino ārā-cārī viratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ abrahma-cariyaṁ pahāya brahma-cārī ārā-cārī virato methunā gāma-dhammā viharāmi.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā tatiyena aṅgena samannāgato hoti.|| ||

6. 'Yāva-jīvaṁ Arahanto musā-vādaṁ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṁvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ musā-vādaṁ pahāya musā-vādā paṭivirato [250] sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Iminā pahaṁ aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.

Iminā catutthena aṅgena samannāgato hoti.|| ||

7. 'Yāva-jīvaṁ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā pañcamena aṅgena samannāgato hoti.|| ||

8. 'Yāva-jīvaṁ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||

9. 'Yāva-jīvaṁ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī ti.|| ||

Iminā sattamena aṅgena samannāgato hoti.|| ||

10. Yāva-jīvaṁ Arahanto uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṁ kappenti mañcake vā tiṇa-santhārake vā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Iminā pi aṅgena arahataṁ [251] anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||

Evaṁ upavuttho kho bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro ti.|| ||

 


Contact:
E-mail
Copyright Statement