Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga
Sutta 41
Saṅkhitta Aṭṭh'aṅg'Uposatha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][vaka][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccossosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭh'aṅga-samannāgato bhikkhave||
uposatho upavuttho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro.|| ||
§
Kathaṁ upavuttho ca bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso maha-jutiko maha-vipphāro?|| ||
[249] 3. Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||
'Yāva-jīvaṁ Arahanto pāṇ-ā-tipātaṁ pahāya||
pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhūta-hit-ā-nukampī viharanti.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharāmī.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā paṭhamena aṅgena samannāgato hoti.|| ||
■
4. 'Yāva-jīvaṁ Arahanto adinnādānaṁ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinn'āpāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ adinnādānaṁ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā dutiyena aṅgena samannāgato hoti.|| ||
■
5. 'Yāva-jīvaṁ Arahanto abrahma-cariyaṁ pahāya brahma-cārino ārā-cārī viratā methunā gāma-dhammā.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ abrahma-cariyaṁ pahāya brahma-cārī ārā-cārī virato methunā gāma-dhammā viharāmi.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā tatiyena aṅgena samannāgato hoti.|| ||
■
6. 'Yāva-jīvaṁ Arahanto musā-vādaṁ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṁvādakā lokassa.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ musā-vādaṁ pahāya musā-vādā paṭivirato [250] sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Iminā pahaṁ aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.
■
Iminā catutthena aṅgena samannāgato hoti.|| ||
7. 'Yāva-jīvaṁ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā pañcamena aṅgena samannāgato hoti.|| ||
■
8. 'Yāva-jīvaṁ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||
■
9. 'Yāva-jīvaṁ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭiviratā.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato.|| ||
Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī ti.|| ||
Iminā sattamena aṅgena samannāgato hoti.|| ||
■
10. Yāva-jīvaṁ Arahanto uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṁ kappenti mañcake vā tiṇa-santhārake vā.|| ||
Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇa-santhārake vā.|| ||
Iminā pi aṅgena arahataṁ [251] anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||
Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||
Evaṁ upavuttho kho bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro ti.|| ||