Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga
Sutta 46
Anuruddha-Manāpa-Kāyika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghosit-ā-rāme.|| ||
Tena kho pana samayen'āyasmā Anuruddho divā-vihāraṁ gato hoti paṭisallīno.|| ||
Atha kho sambahūlā manāpa-kāyikā devatā yen'āyasmā Anuruddho ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmantaṁ Anuruddhaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||
Eka-m-antaṁ ṭhitā kho tā devatā āyasmantaṁ Anuruddhaṁ etad avocuṁ:|| ||
Mayaṁ [263] bhante Anuruddha,||
manāpa-kāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.|| ||
Mayaṁ bhante Anuruddha,||
yādisakaṁ vaṇṇaṁ ākaṅkhāma||
tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma.|| ||
Mayaṁ bhante Anuruddha,||
yādīsakaṁ saraṁ ākaṅkhāma||
tādisakaṁ saraṁ ṭhānaso paṭilabhbhāma.|| ||
Mayaṁ bhante Anuruddha,||
yādisakaṁ sukhaṁ ākkhaṅkhāma||
tādisakaṁ sukhaṁ ṭhānaso paṭilabhāma.|| ||
Mayaṁ bhante Anuruddha,||
manāpa-kāyikā nāma devatā imesu tisu ṭhānesu issariyaṁ kārema vasaṁ vattemā' ti.|| ||
§
2. Atha kho āyasmato Anurudassa etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va nīlā assu nīla-vaṇṇā nīla-vatthā nīl-ā-laṅkārā' ti.|| ||
Atha kho tā devatā āyasmato Anuruddhassa cittam aññāya sabbā'va nīlā ahesuṁ nīla-vaṇṇā nīla-vatthā nīl-ā-laṅkārā.|| ||
■
Atha kho āyasmato Anuruddassa etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va pītā assu pītā-vaṇṇā pītā-vatthā pīt-ā-laṅkārā' ti.|| ||
Atha kho tā devatā āyasmato Anuruddhassa citta maññāya sabbā'va pītā ahesuṁ pītā-vaṇṇā pītā-vatthā pīt-ā-laṅkārā.|| ||
■
Atha kho āyasmato Anuruddassa etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va lohitakā assu lohitakā vaṇṇā lohitakā-vatthā lohitālaṅkārā' ti.|| ||
Atha kho tā devatā āyasmato Anuruddhassa citta maññāya sabbā'va lohita ahesuṁ lohitakā-vaṇṇā lohitakā-vatthā lohitak-ā-laṅkārā.|| ||
■
Atha kho āyasmato Anuruddassa etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va odātā assu odāta-vaṇṇā odāta-vatthā odāt-ā-laṅkārā' ti.|| ||
Atha kho tā devatā āyasmato Anuruddhassa citta maññāya sabbā'va odātā ahesuṁ odāta-vaṇṇā odāta-vatthā odāt-ā-laṅkārā.|| ||
§
Atha kho tā devatā ekā'va gāyi,||
ekā'va nacci,||
eka'va accharikaṁ vādesi.|| ||
Seyyathā pi nāma pañc'aṅgikassa turiyassa suvinītassa suppaṭi-patāḷitassa kusalehi su-samann-ā-gatassa saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca,||
[264] evam eva tāsaṁ devatānaṁ alaṅkārānaṁ saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca.|| ||
■
Atha kho āyāsmā Anuruddho indriyāni okkhipi.|| ||
■
Atha kho tā devatā|| ||
'Na khv ayyo Anuruddho sādiyatī' ti tatth'ev'antara-dhāyiṁsu.|| ||
§
3. Atha kho āyasmā Anuruddho sāyaṇha-samayaṁ patisallānā vuṭṭhi yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Anuruddho Bhagavantaṁ etad avoca:|| ||
Idh'āhaṁ bhante, divā-vihāraṁ gato homi patisallīno.|| ||
Atha kho bhante, sambahūlā manāpa-kāyikā devatā yenāhaṁ ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsuṁ.|| ||
Eka-m-antaṁ ṭhitā kho bhante,||
tā devatā maṁ etad avocuṁ:|| ||
Mayaṁ bhante Anuruddha,||
manāpa-kāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.|| ||
Mayaṁ bhante Anuruddha,||
yādisakaṁ vaṇṇaṁ ākaṅkhāma||
tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma.|| ||
Mayaṁ bhante Anuruddha,||
yādīsakaṁ saraṁ ākaṅkhāma||
tādisakaṁ saraṁ ṭhānaso paṭilabhbhāma.|| ||
Mayaṁ bhante Anuruddha,||
yādisakaṁ sukhaṁ ākkhaṅkhāma||
tādisakaṁ sukhaṁ ṭhānaso paṭilabhāma.|| ||
Mayaṁ bhante Anuruddha,||
manāpa-kāyikā nāma devatā imesu tisu ṭhānesu issariyaṁ kārema vasaṁ vattemā' ti.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va nīlā assu nīla-vaṇṇā nīla-vatthā nīl-ā-laṅkārā' ti.|| ||
Atha kho tā devatā mama cittam aññāya sabbā'va nīlā ahesuṁ nīla-vaṇṇā nīla-vatthā nīl-ā-laṅkārā.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va pītā assu pītā-vaṇṇā pītā-vatthā pīt-ā-laṅkārā' ti.|| ||
Atha kho tā devatā mama citta maññāya sabbā'va pītā ahesuṁ pītā-vaṇṇā pītā-vatthā pīt-ā-laṅkārā.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va lohitakā assu lohitakā vaṇṇā lohitakā-vatthā lohitālaṅkārā' ti.|| ||
Atha kho tā devatā mama citta maññāya sabbā'va lohita ahesuṁ lohitakā-vaṇṇā lohitakā-vatthā lohitak-ā-laṅkārā.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
'Aho vat'imā devatā sabbā'va odātā assu odāta-vaṇṇā odāta-vatthā odāt-ā-laṅkārā' ti.|| ||
Atha kho tā devatā [265] mama citta maññāya sabbā'va odātā ahesuṁ odāta-vaṇṇā odāta-vatthā odāt-ā-laṅkārā.|| ||
Atha kho bhante tā devatā ekā'va gāyi,||
ekā'va nacci,||
eka'va accharikaṁ vādesi.|| ||
Seyyathā pi nāma pañc'aṅgikassa turiyassa suvinītassa suppaṭi-patāḷitassa kusalehi su-samann-ā-gatassa saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca,||
evam eva tāsaṁ devatānaṁ alaṅkārānaṁ saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca.|| ||
Atha khv āhaṁ bhante indriyāni okkhipi.|| ||
Atha kho bhaṇte tā devatā|| ||
'Na khv āyyo Anuruddho sādiyatī ti tatth'ev'antara-dhāyiṁsu.|| ||
§
Katihi nū kho bhante,||
dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī' ti?|| ||
■
4. Aṭṭhahi kho Anuruddha, dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Katamehi aṭṭhahi?|| ||
5. Idha Anuruddha, mātu-gāmo yassa mātā-pitaro bhattuno denti,||
attha-kāmā hitesino anukampakā anukampaṁ upādāya,||
tassa hoti pubb'uṭṭhāyinī pacchā-nipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.|| ||
■
6. Ye te bhattu garuno honti,||
'mātā' ti vā 'pitā' ti vā 'samaṇa-brāhmaṇā' ti vā,||
te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.|| ||
■
7. Ye te bhattu abbhantara kammantā 'uṇṇā' ti vā 'kappāsā' ti vā||
tattha dakkhā hoti analasā tatrupāyāya vīmaṁsāya samannāgatā alaṇ kātuṁ alaṁ saṁvidhātuṁ.|| ||
■
8. Yo so bhatatu abbhantaro anto- [266] jano 'dāsā' ti vā 'pessā' ti vā,||
'kamma-karā' ti vā,||
tesaṁ katañ ca katato jānāti,||
akatañ ca akatato jānāti,||
gilāna-kānañ ca bal-ā-balaṁ jānāti,||
khādanīyaṁ bhojanīyañ c'assa paccaṁsena saṁvibhajati.|| ||
■
Yaṁ hattu āharati dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā,||
taṁ ārakkhena guttiyā sampādeti,||
tattha ca hoti adhuttī athenī asonḍī avināsikā.|| ||
Upāsikā kho pana hoti Buddhaṁ saraṇaṁ gatā,||
dhammaṁ saraṇaṁ gatā||
Saṅghaṁ saraṇaṁ gatā.|| ||
■
Sīla-vatī kho pana hoti pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā||
kāmesu micchā-cārā paṭiviratā||
musā-vādā paṭiviratā||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||
■
Cāgavatī kho pana hoti vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṁvihāragaratā.|| ||
Imehi kho Anuruddha, aṭṭhahi dhammehi samaṅgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī ti.|| ||
Yo naṁ bharati sabbadā niccaṁ ātāpī ussuko,||
Taṁ sabba-kāmadaṁ posaṁ bhattāraṁ nātimaññati.|| ||
Na cāpi sotthī bhattāraṁ issāvādena rosaye,||
Bhattu ca garuno sabbe patipūjeti paṇḍitā.|| ||
Uṭṭhāyikā analasā saṅgahitaparijjanā,||
Bhattu manāpaṁ carati sambhataṁ anurakkhati.|| ||
Yā evaṁ vattatī nārī bhattu chandavasānugā,||
Manāpā nāma te devā yattha sā upapajjatī ti.|| ||