Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga

Sutta 48

Nakula-Mātu-Manāpa-Kāyika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye.|| ||

Atha kho Nakulamātā gahapatāni yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīnadi.|| ||

Eka-m-antaṃ nisinnaṃ kho Nakulamātaraṃ gahapatāniṃ Bhagavā etad avoca:|| ||

2. Aṭṭhahi kho Nakulamāte, dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Katamehi aṭṭhahi?|| ||

 

§

 

3. Idha Nakulamāte, mātu-gāmo yassa mātā-pitaro bhattuno denti,||
attha-kāmā hitesino anukampakā anukampaṃ upādāya,||
tassa hoti pubb'uṭṭhāyinī pacchā-nipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.|| ||

4. Ye te bhattu garuno honti,||
'mātā' ti vā 'pitā' ti vā 'samaṇa-brāhmaṇā' ti vā,||
te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.|| ||

5. Ye te bhattu abbhantara kammantā 'uṇṇā' ti vā 'kappāsā' ti vā||
tattha dakkhā hoti analasā tatrupāyāya vīmaṃsāya samannāgatā alaṅ kātuṃ alaṃ saṃvidhātuṃ.|| ||

6. Yo so bhatatu abbhantaro antojano 'dāsā' ti vā 'pessā' ti vā,||
'kamma-karā' ti vā,||
tesaṃ katañ ca katato jānāti,||
akatañ ca akatato jānāti,||
gilāna-kānañ ca bal-ā-balaṃ jānāti,||
khādanīyaṃ bhojanīyañ c'assa paccaṃsena saṃvibhajati.|| ||

7. Yaṃ hattu āharati dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā,||
taṃ ārakkhena guttiyā sampādeti,||
tattha ca hoti adhuttī athenī asonḍī avināsikā.|| ||

8. Upāsikā kho pana hoti Buddhaṃ saraṇaṃ gatā,||
dhammaṃ saraṇaṃ gatā||
Saṅghaṃ saraṇaṃ gatā.|| ||

9. Sīla-vatī kho pana hoti pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā||
kāmesu micchā-cārā paṭiviratā||
musā-vādā paṭiviratā||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

10. Cāgavatī kho pana hoti vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṃvihāragaratā.|| ||

11. Imehi kho Nakulamāte, aṭṭhahi dhammehi samaṅgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṃ devānaṃ saha-vyataṃ upapajjatī ti.|| ||

 


 

Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,||
Taṃ sabba-kāmadaṃ posaṃ bhattāraṃ nātimaññati.|| ||

Na cāpi sotthī bhattāraṃ issāvādena rosaye,||
Bhattu ca garuno sabbe patipūjeti paṇḍitā.|| ||

Uṭṭhāyikā analasā saṅgahitaparijjanā,||
Bhattu manāpaṃ carati sambhataṃ anurakkhati.|| ||

Yā evaṃ vattatī nārī bhattu chandavasānugā,||
Manāpā nāma te devā yattha sā upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement