Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga
Sutta 49
Paṭhama Idha-Loka-Vijaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Atha kho Visākhā Migāra-mātā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Visākhaṁ Migāra-mātaraṁ Bhagavā etad avoca:|| ||
2. Catuhi kho Visākhe, dhammehi samannāgato mātu-gāmo idha-loka-vijayāya paṭipanno hoti,||
ayaṁ sā loko āraddho hoti.|| ||
Katamehi catūhi?|| ||
3. Idha Visākhe, mātu-gāmo su-saṁvihita-kammanto hoti saṅghahita-parijanā,||
bhattu manāpaṁ carati,||
sambhataṁ anurakkhati.|| ||
■
4. Kathañ ca Visākhe, mātu-gāmo su-saṁvihita-kammanto hoti?|| ||
Idha Visākhe, mātu-gāmo ye te bhattu abbhantarā kammantā 'uṇṇā' ti vā 'kappāsā' ti vā,||
tattha dakkhā hoti analasā,||
tatrupāyāya vimaṁsāya samannāgatā alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||
Evaṁ kho Visākhe, mātu-gāmo susaṁ [270] vihita-kammanto hoti.|| ||
■
5. Kathañ ca Visākhe mātu-gāmo saṅgahita-parijano hoti?|| ||
Idha Visākhe mātu-gāmo yo so bhattu abbhantaro antojano 'dāsā' ti vā 'pessā' ti vā 'kamma-karā' ti vā,||
tesaṁ katañ ca katato jānāti.|| ||
Akatañ ca akatato jānāti,||
gilāna-kānāñ ca bal-ā-balaṁ jānāti,||
khādanīya-bhojanīyañ c'assa paccaṁsena saṁvibhajati.|| ||
Evaṁ kho Visākhe, mātu-gāmo saṅgahita-parijano hoti.|| ||
■
6. Katañ ca Visākhe, mātu-gāmo bhattu manāpaṁ carati?|| ||
Idha Visākhe, mātu-gāmo yaṁ bhattu amanāpa-saṅkhātaṁ,||
taṁ jīvitahetu pi na ajjhāvarati.|| ||
Evaṁ kho Visākhe, mātu-gāmo bhattu manāpaṁ carati.|| ||
■
7. Kathañ ca Visākhe mātu-gāmo sambhataṁ anurakkhati?|| ||
Idha Visākhe, mātu-gāmo yaṁ bhattā āharati dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā,||
taṁ ārakkhena guttiyā sampādeti.|| ||
Tattha ca hoti adhutti athenī asoṇḍī avināsikā.|| ||
Evaṁ kho Visākhe, mātu-gāmo samabhataṁ anurakkhati.|| ||
Imehi kho Visākhe, catūhi dhammehi samannāgato mātu-gāmo idha loka-vijayāya paṭipanno hoti,||
ayaṁ sā loko āraddho hoti.|| ||
§
8. Catuhi kho Visākhe, dhammehi samannāgato mātu-gāmo paraloka-vijayāya paṭipanno hoti,||
parassā loko āraddho hoti.|| ||
Katamehi catūhi?|| ||
9. Idha Visākhe, mātu-gāmo saddhā sampanno hoti,||
sīla-sampanno hoti,||
cāga-sampanno hoti,||
paññā-sampanno hoti.|| ||
10. Kathañ ca Visākhe mātu-gāmo saddhā-sampanno hoti?|| ||
Idha Visākhe, mātu-gāmo saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ||
'iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
Evaṁ kho Visākhe, mātu-gāmo saddhā-sampanno hoti.|| ||
■
11. Kathañ ca Visākhe, mātu-gāmo sīla-sampanno hoti?|| ||
[271] Idha Visākhe mātu-gāmo pāṇ-ā-tipātā paṭiviratā hoti,||
adinn'ādānā paṭiviratā hoti||
kāmesu micchā-cārā paṭiviratā hoti||
musā-vādā paṭiviratā hoti||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā hoti.|| ||
Evaṁ kho Visākhe, mātu-gāmo sīla sampannā hoti.|| ||
■
12. Kathañ ca Visākhe, mātu-gāmo cāga-sampanno hoti?|| ||
Idha Visākhe mātu-gāmo vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati muttācāgā payata-pāṇī vossagga-ratā yā cayogā dāna-saṁvibhāga-ratā.|| ||
Evaṁ kho Visākhe, mātu-gāmo cāga-sampannā hoti.|| ||
■
13. Kathañ ca Visākhe, mātu-gāmo paññā-sampanno hoti?|| ||
Idha Visākhe, mātu-gāmo paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Evaṁ kho Visākhe, mātu-gāmo paññā-sampannā hoti.|| ||
Imehi kho Visākhe, catūhi dhammehi samannāgato mātu-gāmo paraloka-vijayāya paṭipannā hoti,||
parassa loko āraddho hotī ti.|| ||
Susaṁvihita-kammantā saṅgahīta-parijjanā||
Bhattu manāpaṁ carati sambhataṁ anurakkhati.|| ||
Saddhā sīlena sampannā vadaññū vīta-maccharā,||
Niccaṁ Maggaṁ visodheti sotthānaṁ samparāyikaṁ|| ||
Icc'ete aṭṭha dhammā ca yassā vijjanti nāriyā,||
Tam pi sīla-vatiṁ āhu dhamm'aṭṭhaṁ saccāvadiniṁ.|| ||
Soḷas-ā-kāra-sampannā aṭṭh'aṅga-susamāgatā,||
Tādisī sīla-vatī upāsikā uppajjati deva-lokaṁ manāpaṁ.|| ||