Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VI. Aṭṭhaka Nipāta
VI. Gotamī Vagga

Sutta 51

Gotamī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nīgrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

'Alaṁ Gotamī, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasma anagāriyaṁ pabbajjā' ti.|| ||

2. Dutiyam pi kho Mahā-Pajāpatī Gotama Bhagavantaṁ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

'Alaṁ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||

3. Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.

Alaṁ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||

Atha kho Mahā-Pajāpatī Gotamī 'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti dukkhi dummanā assumukhī rudamānā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

 

§

 

4. Atha kho Bhagavā Kapilavatthusmiṁ yath-ā-bhirantaṁ viharitvā yena Vesālī tena cārikaṁ pakkāmi.|| ||

Anupubbena cārikaṁ caramāno yena Vesālī tad avasari.|| ||

Tatra sudaṁ Bhagavā Vesālīyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho Mahā-Pajāpatī Gotamī keke chedapetvā kāsāyāni vatthāni acchādetvā sambahulābhi Sākiyānīhi saddhiṁ yena [275] Vesālī tena pakkāmi.|| ||

Anupubbena yena Vesālī Mahāvane Kūṭāgārasālaṁ ten'upasaṅkami.|| ||

Atha kho Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake aṭṭhāsi.|| ||

Addasā kho āyasmā Ānando Mahā-Pajāpatiṁ Gotamiṁ sunehi pādehi rajokiṇṇena gattena dukkhiṁ dummanaṁ assumikhiṁ rudamānaṁ bahi dvāra-koṭṭhake ṭhitaṁ,||
disvā Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||

'Kin nu tvaṁ Gotami, sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhita' ti?

'Tathā hi pana bhante Ānanda, Bhagavā na anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.

'Tena hi Gotamī, idh'eva tāva hohi, yāvāhaṁ Bhagavantaṁ yācāmi mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

5. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

'Esā bhante, Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhitā,||
'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan'ti.|| ||

Alaṁ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||

Dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.

'Alaṁ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||

Tatiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

'Alaṁ Ānanda, māte rucci mātu-gāmassa Tathāgata-p-pavedite dhamma vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

[276] 6. Atha kho āyasmato Ānandassa etad ahosi:|| ||

'Na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjaṁ.|| ||

Yan nūnn-ā-haṁ aññena pi pariyāyena Bhagavantaṁ yāceyyaṁ mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

'Bhabbo nu kho bhante, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahatta-phalaṁ vā sacchi-kātun' ti?|| ||

'Bhabbo Ānanda mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi sacchi-kātun' ti.|| ||

'Sace bhante, bhabbo mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi||
Arahatta-phalam pi sacchi-kātuṁ,||
bahu-pakārā Bhante, Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā,||
Bhagavantaṁ janettiyā kāla-katāya thaññaṁ pāyesi.

Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||

 

§

 

7. 'Sace Ānanda, Mahā-Pajāpatī Gotamī aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā.|| ||

#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ kattabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#2. Na bhikkhuniyā abhikkhuke āvāse vassaṁ upagantabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#3. Anvaddhamāsaṁ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ [277] ca pariyesitabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#4. Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#5. Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṁ caritabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#8. Ajja-t-agge Ānanda, ovaṭo bhikkhunīnaṁ bhikkhūsu vacana-patho, anovaṭo bhikkhūnaṁ bhikkhunīsu vacana-patho.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

Sace Ānanda, Mahā-Pajāpatī Gotamī ime aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā' ti.|| ||

 

§

 

8. Atha kho āyasmā Ānando Bhagavato santike ime aṭṭha garu-dhamme uggahetvā yena Mahā-Pajāpatī Gotamī ten'upasaṅkami.|| ||

Upasaṅkamitvā Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||

'Sace kho tvaṁ Gotami, aṭṭha garu-dhamme patigaṇheyyāsi,||
sā'va te bhavissati upasampadā.

#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ kattabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#2. Na bhikkhuniyā abhikkhuke āvāse vassaṁ upagantabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#3. Anvaddhamāsaṁ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ ca pariyesitabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#4. Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#5. Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṁ caritabbaṁ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

#8. Ajja-t-agge, ovaṭo bhikkhunīnaṁ bhikkhūsu vacana-patho,||
[278] anovaṭo bhikkhūnaṁ bhikkhunīsu vacana-patho.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||

Sace ko tvaṁ Gotamī, ime aṭṭha garu-dhamme patigaṇhayyāsi,||
sāva te bhavissati upasampadā' ti.|| ||

 

§

 

'Seyyathā pi bhante Ānanda, itthi vā puriso vā daharo yuvā manḍanaka-jātiko sīsaṁ nahāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā lahitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya.|| ||

Evam eva kho ahaṁ bhante, ime aṭṭha garu-dhamme patigaṇhissāmi yāva-jīvaṁ anati-k-kamanīye' ti.|| ||

9. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

'Paṭiggahītā bhante, Mahā-Pajāpatiyā Gotamiyā aṭṭha garu-dhammā yāva-jīvaṁ anati-k-kamanīyā' ti.|| ||

'Sace Ānanda, nālabhissa mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjaṁ,||
cira-ṭ-ṭhitikaṁ Ānanda, Brahma-cariyaṁ abhavissa,||
vassa-sahassam eva Sad'Dhammo tiṭṭheyya.|| ||

Yato ca kho Ānanda, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jito,||
na dāni Ānanda, Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ bhavissati,||
pañc'eva dāni Ānanda, vassa-satāni Sad'Dhammo ṭhassati.|| ||

Seyyathā pi Ānanda, yāni kānici kulāni bahukitthikāni appurisakāni,||
tāni suppadhaṁsiyāni honti corehi kumbhatthenakehi.|| ||

Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ hoti.|| ||

Seyyathā pi Ānanda, sampanne sālikkhette [279] setaṭṭhikā nāma rogajāti nipatati,||
evaṁ taṁ sālikkhettaṁ na cira-ṭ-ṭhitikaṁ hoti.|| ||

Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ hoti.|| ||

Seyyathā pi Ānanda, sampanne ucchukhette mañjeṭṭhikā nāma rogajāti nipatti,||
evaṁ taṁ ucchukhettaṁ na cira-ṭ-ṭhitikaṁ hoti.|| ||

Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikiṁ hoti.|| ||

Seyyathā pi Ānanda, puriso mahato taḷākassa paṭigacc'eva āḷiṁ bandheyya yāva-d'eva udakassa anati-k-kamanāya,||
evam eva kho Ānanda mayā paṭigacc'eva bhikkhunīnaṁ aṭṭha garu-dhammā paññattā yāva-jīvaṁ anati-k-kamanīyā' ti.|| ||

 


Contact:
E-mail
Copyright Statement