Aṅguttara Nikāya
VI. Aṭṭhaka Nipāta
VI. Gotamī Vagga
Sutta 51
Gotamī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nīgrodhārāme.|| ||
Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
'Alaṁ Gotamī, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasma anagāriyaṁ pabbajjā' ti.|| ||
■
2. Dutiyam pi kho Mahā-Pajāpatī Gotama Bhagavantaṁ etad avoca:|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
'Alaṁ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||
■
3. Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.
Alaṁ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||
■
Atha kho Mahā-Pajāpatī Gotamī 'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti dukkhi dummanā assumukhī rudamānā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
§
4. Atha kho Bhagavā Kapilavatthusmiṁ yath-ā-bhirantaṁ viharitvā yena Vesālī tena cārikaṁ pakkāmi.|| ||
Anupubbena cārikaṁ caramāno yena Vesālī tad avasari.|| ||
Tatra sudaṁ Bhagavā Vesālīyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Mahā-Pajāpatī Gotamī keke chedapetvā kāsāyāni vatthāni acchādetvā sambahulābhi Sākiyānīhi saddhiṁ yena [275] Vesālī tena pakkāmi.|| ||
Anupubbena yena Vesālī Mahāvane Kūṭāgārasālaṁ ten'upasaṅkami.|| ||
Atha kho Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake aṭṭhāsi.|| ||
■
Addasā kho āyasmā Ānando Mahā-Pajāpatiṁ Gotamiṁ sunehi pādehi rajokiṇṇena gattena dukkhiṁ dummanaṁ assumikhiṁ rudamānaṁ bahi dvāra-koṭṭhake ṭhitaṁ,||
disvā Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||
'Kin nu tvaṁ Gotami, sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhita' ti?
■
'Tathā hi pana bhante Ānanda, Bhagavā na anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.
■
'Tena hi Gotamī, idh'eva tāva hohi, yāvāhaṁ Bhagavantaṁ yācāmi mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
■
5. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
'Esā bhante, Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhitā,||
'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan'ti.|| ||
Alaṁ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||
■
Dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.
'Alaṁ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjā' ti.|| ||
■
Tatiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
'Alaṁ Ānanda, māte rucci mātu-gāmassa Tathāgata-p-pavedite dhamma vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
■
[276] 6. Atha kho āyasmato Ānandassa etad ahosi:|| ||
'Na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjaṁ.|| ||
Yan nūnn-ā-haṁ aññena pi pariyāyena Bhagavantaṁ yāceyyaṁ mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
■
Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
'Bhabbo nu kho bhante, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahatta-phalaṁ vā sacchi-kātun' ti?|| ||
■
'Bhabbo Ānanda mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi sacchi-kātun' ti.|| ||
'Sace bhante, bhabbo mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi||
Arahatta-phalam pi sacchi-kātuṁ,||
bahu-pakārā Bhante, Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā,||
Bhagavantaṁ janettiyā kāla-katāya thaññaṁ pāyesi.
Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjan' ti.|| ||
§
7. 'Sace Ānanda, Mahā-Pajāpatī Gotamī aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā.|| ||
■
#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ kattabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#2. Na bhikkhuniyā abhikkhuke āvāse vassaṁ upagantabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#3. Anvaddhamāsaṁ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ [277] ca pariyesitabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#4. Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#5. Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṁ caritabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#8. Ajja-t-agge Ānanda, ovaṭo bhikkhunīnaṁ bhikkhūsu vacana-patho, anovaṭo bhikkhūnaṁ bhikkhunīsu vacana-patho.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
Sace Ānanda, Mahā-Pajāpatī Gotamī ime aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā' ti.|| ||
§
8. Atha kho āyasmā Ānando Bhagavato santike ime aṭṭha garu-dhamme uggahetvā yena Mahā-Pajāpatī Gotamī ten'upasaṅkami.|| ||
Upasaṅkamitvā Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||
'Sace kho tvaṁ Gotami, aṭṭha garu-dhamme patigaṇheyyāsi,||
sā'va te bhavissati upasampadā.
■
#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ kattabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#2. Na bhikkhuniyā abhikkhuke āvāse vassaṁ upagantabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#3. Anvaddhamāsaṁ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ ca pariyesitabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#4. Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#5. Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṁ caritabbaṁ.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
#8. Ajja-t-agge, ovaṭo bhikkhunīnaṁ bhikkhūsu vacana-patho,||
[278] anovaṭo bhikkhūnaṁ bhikkhunīsu vacana-patho.|| ||
Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṁ anati-k-kamanīyo.|| ||
■
Sace ko tvaṁ Gotamī, ime aṭṭha garu-dhamme patigaṇhayyāsi,||
sāva te bhavissati upasampadā' ti.|| ||
§
'Seyyathā pi bhante Ānanda, itthi vā puriso vā daharo yuvā manḍanaka-jātiko sīsaṁ nahāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā lahitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya.|| ||
Evam eva kho ahaṁ bhante, ime aṭṭha garu-dhamme patigaṇhissāmi yāva-jīvaṁ anati-k-kamanīye' ti.|| ||
■
9. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
'Paṭiggahītā bhante, Mahā-Pajāpatiyā Gotamiyā aṭṭha garu-dhammā yāva-jīvaṁ anati-k-kamanīyā' ti.|| ||
■
'Sace Ānanda, nālabhissa mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabbajjaṁ,||
cira-ṭ-ṭhitikaṁ Ānanda, Brahma-cariyaṁ abhavissa,||
vassa-sahassam eva Sad'Dhammo tiṭṭheyya.|| ||
Yato ca kho Ānanda, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jito,||
na dāni Ānanda, Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ bhavissati,||
pañc'eva dāni Ānanda, vassa-satāni Sad'Dhammo ṭhassati.|| ||
■
Seyyathā pi Ānanda, yāni kānici kulāni bahukitthikāni appurisakāni,||
tāni suppadhaṁsiyāni honti corehi kumbhatthenakehi.|| ||
Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ hoti.|| ||
■
Seyyathā pi Ānanda, sampanne sālikkhette [279] setaṭṭhikā nāma rogajāti nipatati,||
evaṁ taṁ sālikkhettaṁ na cira-ṭ-ṭhitikaṁ hoti.|| ||
Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikaṁ hoti.|| ||
■
Seyyathā pi Ānanda, sampanne ucchukhette mañjeṭṭhikā nāma rogajāti nipatti,||
evaṁ taṁ ucchukhettaṁ na cira-ṭ-ṭhitikaṁ hoti.|| ||
Evam eva kho Ānanda, yasmiṁ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṁ pabbajjaṁ,||
na taṁ Brahma-cariyaṁ cira-ṭ-ṭhitikiṁ hoti.|| ||
■
Seyyathā pi Ānanda, puriso mahato taḷākassa paṭigacc'eva āḷiṁ bandheyya yāva-d'eva udakassa anati-k-kamanāya,||
evam eva kho Ānanda mayā paṭigacc'eva bhikkhunīnaṁ aṭṭha garu-dhammā paññattā yāva-jīvaṁ anati-k-kamanīyā' ti.|| ||