Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 55

Ujjaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Ujjayo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Ujjayo brāhmaṇo Bhagavantaṁ etad avoca:|| ||

'Mayaṁ assu bho Gotama, pavāsaṁ gantukāmā,||
tesaṁ no bhavaṁ Gotamo amhākaṁ tathā dhammaṁ desetu,||
ye amhākaṁ assu dhammā diṭṭha-dhamma-hitāya diṭṭha-dhamma-sukhāya samparāyahitāya samparāya sukhāyā' ti.|| ||

2. Cattāro'me brāhmaṇa, dhammā kula-puttassa diṭṭha-dhamma-hitāya saṁvaṭṭanti diṭṭha-dhamma-sukhāya.|| ||

Katame cattāro?|| ||

[286] 3. Uṭṭhāna-sampadā||
ārakkha-sampadā||
kalyāṇa-mittatā||
sama-jīvikatā.|| ||

4. Katamā ca brāhmaṇa, uṭṭhāna-sampadā?|| ||

Idha brāhmaṇa kula-putto yena kamma-ṭ-ṭhānena jīvikaṁ kappeti,||
yadi kasiyā||
yadi vaṇijjāya||
yadi go-rakkhena||
yadi issatthena,||
yadi rāja-porisena||
yadi sipp'aññatarena.|| ||

Tattha dakkho hoti analaso tatrupāyāya vimaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||

Ayaṁ vuccati brāhmaṇa, uṭṭhāna-sampadā.|| ||

5. Katamā ca brāhmaṇa, ārakkha-sampadā?|| ||

Idha brāhmaṇa, kula-puttassa bhogā honti uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā,||
te ārakkhena guttiyā sampādeti||
'Kitti me ime bhoge n'eva rājāno hareyyuṁ,||
na corā hareyyuṁ,||
na aggi ḍaheyya,||
na udakaṁ vaheyya,||
na appiyā dāyāda hareyyun' ti?|| ||

Ayaṁ vuccati brāhmaṇa, ārakkha-sampadā.|| ||

6. Katamā ca brāhmaṇa, kalyāṇamittatā?|| ||

Idha brāhmaṇa, kula-putto yasmiṁ gāme vā nigame vā paṭivasati.|| ||

Tatta ye te honti gahapati vā gahapiputto vā daharā vā vuddhasīlino vuḍḍhā vā vuddhasīlino saddhā-sampannā sīla-sampannā cāga-sampannā paññā-sampannā,||
tehi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati.|| ||

Yathā rūpānaṁ saddhā-sampannānaṁ saddhā-sampadaṁ anusikkhiti,||
yathā-rūpānaṁ sīla-sampannānaṁ sīla-sampadaṁ anusikkhati,||
yathā-rūpānaṁ cāga-sampannānaṁ cāga-sampadaṁ anusikkhati,||
yathā-rūpānaṁ paññā-sampannānaṁ paññā-sampadaṁ anusikkhati.|| ||

Ayaṁ vuccati brāhmaṇa, kalyāṇa-mittatā.|| ||

7. Katamā ca brāhmaṇa, sama-jīvitā?|| ||

Idha brāhmaṇa, kula-putto āyañ ca bhogānaṁ viditvā vayañ ca bhogānaṁ viditvā samaṁ jīvikaṁ kappetī [287] na āccogāḷhaṁ na ātihīnaṁ,||
'Evaṁ me āyo vayaṁ pariyādāya ṭhassati,||
na ca me vayo āyaṁ pariyādāya ṭhassatī' ti.|| ||

Seyyathā pi brāhmaṇa, tulādhāro vā tulādhārantevāsi vā tulaṁ paggahetvā jānāti|| ||

'Ettakena vā onataṁ ettakena vā unnatan' ti.|| ||

Evam eva kho brāhmaṇa,||
kula-putto āyañ ca bhogānaṁ viditvā vayañ ca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti,||
na ca accogāḷhaṁ ta atihīnaṁ.|| ||

'Evaṁ me āyo vayaṁ pariyādāya ṭhassati,||
na ca me vayo āyaṁ pariyādāya ṭhassatī' ti.|| ||

Sac'āyaṁ brāhmaṇa, kula-putto appāyo samāno uḷāraṁ jīvikaṁ kappeti,||
tassa bhavanti vattāro:|| ||

'Udumbarakhādīkaṁ vāyaṁ,||
kula-putto bhoge kādatī' ti.|| ||

Sace panāyaṁ brāhmaṇa,||
kula-putto mahāyo samāno kasiraṁ jīvikaṁ kappeti,||
tassa bhavanti vattāro:|| ||

'Ajaddhumārikaṁ vāyaṁ,||
kula-putto marissatī' ti.|| ||

Yato ca khvāyaṁ brāhmaṇa,||
kula-putto āyañ ca bhogānaṁ viditvā vayañ ca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti na accogāḷhaṁ na atihīnaṁ:|| ||

'Evaṁ me āyo vayaṁ pariyādāya ṭhassati,||
na ca me vayo āyaṁ pariyādāya ṭhassatī' ti.|| ||

Ayaṁ vuccati brāhmaṇa, sama-jīvitā.|| ||

8. Evaṁ samuppannānaṁ brāhmaṇa bhogānaṁ cattāri apāya-mukhāni honti:||
itthidhutto hoti||
surādhutto||
akkhadhutto||
pāpa-mitto pāpa-sahāyo pāpa-sampavaṅko.|| ||

Seyyathā pi brāhmaṇa,||
mahato taḷākassa cattāri c'eva apāya-mukhāni.|| ||

Cattāri ca apāya-mukhāni,||
tassa puriso yāni c'eva āya-mukhāni tāni pidabheyya,||
yāni ca apāya-mukhāni tāni vivareyya,||
devo ca na sammā dhāraṁ anuppaveccheyya,||
evaṁ hi tassa [288] brāhmaṇa mahato taḷākassa pārihāni yeva pāṭikaṅkha no vuddhī.|| ||

Evam eva kho brāhmaṇa,||
evaṁ samuppannānaṁ bhogānaṁ cattāri apāya-mukhāni honti:||
itthidhutto hoti||
surādhutto||
akkhadhutto||
pāpa-mitto pāpa-sahāyo pāpa-sampavaṅko.|| ||

9. Evaṁ samuppannānaṁ brāhmaṇa,||
bhogānaṁ cattārī āya-mukhāni honti:|| ||

Na itthidhutto hoti||
na surādhutto||
na akkhadhutto,||
kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Seyyathā pi brāhmaṇa,||
mahato taḷākassa cattāri c'eva āya-mukhāni,||
cattāri ca apāya-mukhāni,||
tassa puriso yāni c'eva āya-mukhāni tāni vivareyya,||
yāni ca apāya-mukhāni tāni pidaheyya,||
devo ca sammā dhāraṁ anuppaveccheya,||
evaṁ hi tassa brāhmaṇa,||
mahato taḷākassa vuddhi yeva pāṭikaṅkhā no parihāni,||
evam eva kho brāhmaṇa,||
evaṁ samuppannā bhogānaṁ cattāri āya-mukhāni honti:||
na itthidhutto hoti,||
na surādhutto,||
na akkhadhutto,||
kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Ime kho brāhmaṇa, cattāro dhammā kula-puttassa diṭṭha-dhamma-hitāya saṁvaṭṭanti,||
diṭṭha-dhammasukhāyāti.|| ||

10. Cattāro me brāhmaṇa, dhammā kula-puttassa samparāyahitāya saṁvaṭṭanti samparāya-sukhāya.|| ||

Katame cattāro?|| ||

11. Saddhā-sampadā||
sīla-sampadā||
cāga-sampadā||
paññā-sampadā.|| ||

12. Katamā ca brāhmaṇa, saddhā-sampadā?|| ||

Idha brāhmaṇa, kula-putto saddho hoti,||
sadda-hati Tathāgatassa bhodhi:||
iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjajacaraṇa-sampanno Sugato loka-vidū anuttaro purisa-dhamma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā ti.|| ||

Ayaṁ vuccati brāhmaṇa, saddhā-sampadā.|| ||

13. Katamā ca brāhmaṇa, sīla-sampadā?|| ||

Idha brāhmaṇa kula-putto pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ayaṁ vuccati brāhmaṇa, sīla-sampadā.|| ||

14. Katamā ca brāhmaṇa, cāga-sampadā?|| ||

[289] Idha brāhmaṇa, kula-putto vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati mutta-cāgo payatapāṇi vossagga-rato yāvayogo dāna-saṁvibhāga-rato.|| ||

ayaṁ vuccati brāhmaṇa, cāga-sampadā.|| ||

15. Katamā ca brāhmaṇa paññā-sampadā?|| ||

Idha brāhmaṇa, kula-putto paññavā hoti||
udayatthāgāminiyā paññāya samannāgato,||
ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Ayaṁ vuccati brāhmaṇa paññā-sampadā.|| ||

Ime kho brāhmaṇa, cattāro dhammā kula-puttassa samparāyahitāya saṁvaṭṭanti samparāya-sukhāyā ti.|| ||

 

Uṭṭhātā kammadheyyesu appamatto vidhānavā,||
Samaṁ kappeti jīvikaṁ sambhataṁ anurakkhati.|| ||

Saddho sīlena sampanno vadaññū vītamaccharo,||
Niccaṁ Maggaṁ visodheti sotthānaṁ samparāyikaṁ|| ||

Icc'ete aṭṭha dhammā ca saddhassa gharam esino,||
Akkhātā saccanāmena ubhayattha sukhāvahā.|| ||

Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca||
evam etaṁ gaha-ṭ-ṭhānaṁ cāgo puññaṁ pavaḍḍhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement