Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 56

Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "'Bhayan' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'dukkhan' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'rogo' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'gaṇḍo' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'sallan' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'saṃgo' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'paṅko' ti bhikkhave, kāmānam etaṃ adhivacanaṃ,||
'gabbho' ti bhikkhave, kāmānam etaṃ adhivacanaṃ.|| ||

 

§

 

3. Kasmā ca bhikkhave, 'bhayan' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi bhayā na parimuccati,||
[290]samparādhikā pi bhayā na parimuccati.|| ||

Tasmā 'bhayan' ti kāmānam etaṃ adhivacanaṃ.|| ||

4. Kasmā ca bhikkhave, 'rogo' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi rogā na parimuccati,||
samparādhikāpi rogā na parimuccati.|| ||

Tasmā 'rogo' ti kāmānam etaṃ adhivacanaṃ.|| ||

5. Kasmā ca bhikkhave, 'gaṇḍo' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi gaṇḍā na parimuccati,||
samparādhikā pi gaṇḍā na parimuccati.|| ||

Tasmā 'gaṇḍo' ti kāmānam etaṃ adhivacanaṃ.|| ||

6. Kasmā ca bhikkhave, 'sallan' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi sallā na parimuccati,||
samparādhikā pi sallā na parimuccati.|| ||

Tasmā 'sallan' ti kāmānam etaṃ adhivacanaṃ.|| ||

7. Kasmā ca bhikkhave, 'saṃgo' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi saṅgā na parimuccati,||
samparādhikā pi saṅgā na parimuccati.|| ||

Tasmā 'saṃgo' ti kāmānam etaṃ adhivacanaṃ.|| ||

8. Kasmā ca bhikkhave, 'paṅko' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi pankā na parimuccati,||
samparādhikā pi pankā na parimuccati.|| ||

Tasmā 'paṅko' ti kāmānam etaṃ adhivacanaṃ.|| ||

9. Kasmā ca bhikkhave, 'gabbho' ti kāmānam etaṃ adhivacanaṃ?|| ||

Yasmā ca kāma-rāga-rattāyaṃ bhikkhave,||
chanda-rāga-vinibaddho||
diṭṭha-dhammikā pi gabbhā na parimuccati,||
samparādhikā pi gabbhā na parimuccati.|| ||

Tasmā 'gabbho' ti kāmānam etaṃ adhivacanaṃ."|| ||

 


 

Bhayaṃ dukkhañ ca rogo ca gaṇḍo sallañ ca saṃgo ca paṅko gabbho ca ubhayaṃ,||
Ete kāmā pavuccanti, yattha satto puthujjano||
Otiṇṇo sātarūpena puna gabbhāya gacchati,||
Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati.||
So imaṃ palipathaṃ duggaṃ ati-k-kamma tathāvidho,||
Pajaṃ jāti-jarūp'etaṃ phandamānaṃ avekkhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement