Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga
Sutta 57
Paṭhama Āhuneyya-Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katamehi aṭṭhahi?|| ||
3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu;|| ||
4. Bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇṇā parisuddhaṁ Brahma-cariyaṁ abhivadanti.|| ||
Tathārūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭiṭhiyā suppaṭi-viddhā;|| ||
5. Kalyāṇa-mitto hoti||
kalyāṇa-sahāyo kalyāṇa-sampavaṅko;|| ||
6. Sammā-diṭṭhiko hoti,||
sammā-[291] dassanena samannāgato,|| ||
7. Catunnaṁ jhānānam abhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti||
akiccha-lābhī akasira-lābhī;|| ||
8. Anekavihitaṁ pubbe-nivāsaṁ anussarati, seyyath'īdaṁ: ekam pi jāti dve pi jātiyo Tisso pi jātiyo vatassopi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo, evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁvaṇaṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapannoti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
9. Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hine paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
||"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi;|| ||
10. Āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhineyyo, añjali-karaṇīyo, anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||