Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 57

Paṭhama Āhuneyya-Bhikkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi aṭṭhahi?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu;|| ||

4. Bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇṇā parisuddhaṁ Brahma-cariyaṁ abhivadanti.|| ||

Tathārūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭiṭhiyā suppaṭi-viddhā;|| ||

5. Kalyāṇa-mitto hoti||
kalyāṇa-sahāyo kalyāṇa-sampavaṅko;|| ||

6. Sammā-diṭṭhiko hoti,||
sammā-[291] dassanena samannāgato,|| ||

7. Catunnaṁ jhānānam abhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti||
akiccha-lābhī akasira-lābhī;|| ||

8. Anekavihitaṁ pubbe-nivāsaṁ anussarati, seyyath'īdaṁ: ekam pi jāti dve pi jātiyo Tisso pi jātiyo vatassopi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo, evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁvaṇaṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapannoti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

9. Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hine paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi;|| ||

10. Āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhineyyo, añjali-karaṇīyo, anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

 


Contact:
E-mail
Copyright Statement