Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 58

Dutiya Āhuneyya-Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

 

§

 

Katamehi aṭṭhahi?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

4. Bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā sa-vyañjanā kevala-paripuṇṇā parisuddhaṃ Brahma-cariyaṃ abhivadanti.|| ||

Tathārūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭiṭhiyā suppaṭi-viddhā;|| ||

5. Āraddha-viriyo viharati thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

6. Arraññako hoti pantasen'āsano.|| ||

7. Arati-ratisaho hoti uppannaṃ aratiṃ abhibhuyya Abhibhuyya viharati.|| ||

8. Bhaya-bheravasaho hoti uppannam baya-bheravaṃ abbibhuyya abhibhuyya viha- [292] rati.|| ||

9. Catunnaṃ jhānānam abhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī;|| ||

10. Āsavānaṃ khayā||
anāsavaṃ ceto vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti,||
pāhuneyyo,||
dakkhineyyo,||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement