Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 60

Dutiya Aṭṭha-Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[292]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi aṭṭha?|| ||

[293] 3. Sotāpanno,|| ||

Sot'āpatti-phala-sacchi-kiriyāya paṭipanno,|| ||

Sakad-āgāmi,|| ||

Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,|| ||

Anāgāmī,|| ||

Anāgāi-phala-sacchi-kiriyāya paṭipanno,|| ||

Arahā,|| ||

Arahatta-pala-sacchi-kiriyāya paṭipanno.|| ||

Ime kho bhikkhave, aṭṭha puggalā āhuneyyā pāhuneyyā dakkhineyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassā" ti.

 


 

Cattāro ca paṭipannā cattāro ca phale ṭhitā:||
Esa saṅgho samukkaṭṭho sattāṇaṁ aṭṭha puggalā

Yajamānānaṁ manussānaṁ puññapekkhānapāṇinaṁ||
Karotaṁ opadhikaṁ puññaṁ saṅghe dinnaṁ maha-p-phalan ti.|| ||

 


Contact:
E-mail
Copyright Statement