Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga
Sutta 63
Saṅkhitta-Desita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno ko so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṁ desetu,||
yam ahaṁ Bhagavato Dhammaṁ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||
■
"Evam eva pan'idh'ekacce mogha-purisā mamañ ñeva ajjhasanti,||
Dhamme ca bhāsite mamañ ñeva anubandhitabbaṁ maññan" ti.|| ||
■
"Desetu me bhante,||
Bhagavā saṅkhittena Dhammaṁ,||
desetu Sugato saṅkhittena Dhammaṁ,||
app eva nāmāhaṁ Bhagavato bhāsitassa atthaṁ ājāneyyaṁ,||
app eva nāmāhaṁ Bhagavato bhāsitassa dāyādo assantī" ti.|| ||
§
2. "Tasmāt'īha te bhikkhū, evaṁ sikkhitabbaṁ:|| ||
'Ajajhatta me cittaṁ ṭhitaṁ bhavissati susaṇṭhitaṁ,||
na c'uppannā pāpakā akusalā dhammā cittaṁ pariyādāya ṭhassantī' ti.|| ||
Evaṁ hi te bhikkhu, sikkhitabbaṁ.|| ||
■
3. Yato kho te bhikkhu, ajjhattaṁ cittaṁ ṭhitaṁ hoti susaṇṭhitaṁ,||
na c'uppannā pāpakā akusalā dhammā cittaṁ pariyādāya tiṭṭhanti,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
[300] 'Mettā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā' ti.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
■
4. Yato kho te bhikkhu, ayaṁ samādhi||
evaṁ bhāvito hoti||
bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ||
sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Karuṇā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||
Evaṁ hi te bhikkhu, sikkhitabbaṁ.|| ||
■
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Muditā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||
Evaṁ hi te bhikkhu, sikkhitabbaṁ.|| ||
■
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Upekhā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||
Evaṁ hi te bhikkhu, sikkhitabbaṁ.|| ||
■
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Kāye kāy'ānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||
Evaṁ hi te bhikkhu, sikkhitabbaṁ.|| ||
■
6. Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ [301] bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Vedanāsu vedan'ānupassi viharasismi ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||
Evaṁ hi te bhikku, sikkhitabbaṁ.|| ||
■
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Citte citt'ānupassī ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||
Evaṁ hi te bhikku, sikkhitabbaṁ.|| ||
■
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṁ sikkhitabbaṁ:|| ||
'Dhammesu Dhamm'ānupassī ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||
Evaṁ hi te bhikku, sikkhitabbaṁ.|| ||
■
7. Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulī-kato,||
tato tvaṁ bhikkhū, imaṁ samādhiṁ sa-vitakkam pi sa-vicāraṁ bhāveyyāsi,||
avitakkam pi vicāramantaṁ bhāveyyāsi,||
avitakam pi avicāraṁ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
Yato kho te bhikkhu, ayaṁ samādhi evaṁ bhāvito bhavissati subhāvito,||
tato tvaṁ bhikkhu, yena yen'eva gacchasi||
phāsu yeva gacchasi,||
yattha yattha ṭhassasi||
phāsu yeva ṭhassasi,||
yattha yattha nisīdissasi,||
phāsu yeva nisīdissasi,||
yattha yattha seyyaṁ kappessasi,||
phāsu yeva seyyaṁ kappessasī" ti.|| ||
Evaṁ hi te bhikkhu, sikkhītabbaṁ.|| ||
§
8. Atha kho so bhikkhu Bhagavatā||
iminā ovādena ovadito||
uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho so bhikkhu||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vibhāsi.|| ||
[302] "Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pana so bhikkhu arahataṁ ahosī ti.|| ||