Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga
Sutta 65
Abhibhāyatana Suttaṁ
[Abhi-bhāya-āyatana]
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭh'imāni bhikkhave, abhibh'āyatanāni.|| ||
Katamāni aṭṭha?|| ||
2. Ajjhattaṁ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti||
evaṁ saññī hoti.|| ||
Idaṁ paṭhamaṁ abhibh'āyatanaṁ.|| ||
■
3. Ajjhattaṁ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ dutiyaṁ abhibh'āyatanaṁ.|| ||
■
4. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ tatiyaṁ abhibh'āyatanaṁ.|| ||
■
5. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ catutthaṁ abhibh'āyatanaṁ.|| ||
■
6. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ pañcamaṁ abhibh'āyatanaṁ.|| ||
■
7. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ chaṭṭhaṁ abhibh'āyatanaṁ.|| ||
■
[306] 8. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ sattamaṁ abhibh'āyatanaṁ.|| ||
■
9. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ aṭṭhamaṁ abhibh'āyatanaṁ.|| ||
Imāni kho bhikkhave, aṭṭha abhibh'āyatanānī" ti.|| ||