Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 69

Parisa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[307]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhimā bhikkhave parisā.|| ||

Katamā aṭṭha?|| ||

Khattiparisā,||
brāhmaṇā-parisā,||
gahapati-parisā,||
samaṇa-parisā,||
Cātum-Mahārājāka-parisā,||
Tāvatiṁsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||

Abhijānāmi kho panāhaṁ bhikkhave,||
aneka-sataṁ khattiya-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

[308] Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ brāhmaṇa-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ gahapati-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ samaṇa-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Cātu-m-Mahārājika-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Tāvatiṁsa-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Māra-parisāṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Brahma-parisaṁ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Imā kho bhikkhave, aṭṭhaparisāti.|| ||

 


Contact:
E-mail
Copyright Statement