Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga
Sutta 69
Parisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhimā bhikkhave parisā.|| ||
Katamā aṭṭha?|| ||
Khattiparisā,||
brāhmaṇā-parisā,||
gahapati-parisā,||
samaṇa-parisā,||
Cātum-Mahārājāka-parisā,||
Tāvatiṁsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave,||
aneka-sataṁ khattiya-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
[308] Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ brāhmaṇa-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ gahapati-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ samaṇa-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Cātu-m-Mahārājika-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Tāvatiṁsa-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Māra-parisāṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
■
Abhijānāmi kho panāhaṁ bhikkhave, aneka-sataṁ Brahma-parisaṁ upasaṅkamitā.|| ||
Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||
Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti,||
yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṁsemi,||
bhāsa-mānañ ca maṁ na jānanti,||
ko nu kho ayaṁ bhāsati devo vā manusso vāti.|| ||
Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||
'Antara-hitañ ca maṁ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||
Imā kho bhikkhave, aṭṭhaparisāti.|| ||