Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga
Sutta 70
Bhumi-Cāla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Vesāliyaṁ piṇḍāya pāvisi.|| ||
Vesāliyā piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi:|| ||
2. "Gaṇhāhi Ānanda nisīdanaṁ,||
yena Cāpālaṁ cetiyaṁ.|| ||
Ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanam ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||
3. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaṁ Ānanda āmantesi:|| ||
[309] 4. "Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||
Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||
Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā" ti.|| ||
Evam pi kho āyasmā Ānando Bhagavatā||
oḷārike nimitte kayiramāne||
oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||
'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||
Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||
■
5. Dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||
Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||
Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā ti.|| ||
Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||
'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||
Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||
■
6. Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||
Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||
Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā ti.|| ||
Evam pi kho āyasmā Ānando Bha- [310] gavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||
'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||
Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||
7. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Gaccha tvaṁ Ānanda, yassa dāni kālaṁ maññasī" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā Bhagavato avidūre aññatarasmiṁ rukkha-mūle nisīdi.|| ||
8. Atha kho Māro pāpimā acira-pakkhante āyasmante Ānando Bhagavantaṁ etad avoca;|| ||
"Parinibbātu dāni bhante, Bhagavā||
parinibbātu Sugato.|| ||
Parinibbānakālo dāni bhante,||
Bhagavato,||
bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||
'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||
Etarahi bhante bhikkhu Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||
Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||
Parinibbānakālo dāni bhante,||
Bhagavato bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||
'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me bhikkhuniyo na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||
Etarahi bhante bhikkhuniyo Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||
Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||
Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||
'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me upāsakā [311] na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||
'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me upāsikā na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||
Etarahi bhante upāsikā Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||
Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||
Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||
'Na tāvāhaṁ pāpima parinibbāyissāmi,||
yāva me idaṁ Brahma-cariyaṁ na iddhaṁ c'eva bhavissati phitañ ca vitārikaṁ bāhu-jaññaṁ puthubhutaṁ yāva-d-eva-manussehi suppakāsitan' ti.|| ||
Etarahi bhante Bhagavato Brahma-cariyaṁ iddhañ c'eva phitañ ca vitthārikaṁ bāhu-jaññaṁ puthubhutaṁ yāva-d-eva-manussehi suppakāsitaṁ.|| ||
Parinibbātu dāni bhante Bhagavā,||
parinibbātu Sugato.|| ||
Parinibbānakālo dāni bhante Bhagavato" ti.|| ||
"Appo-s-sukko tvaṁ pāpima hohi,||
naciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati,||
ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||
9. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.|| ||
Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahā-bhumā-cālo ahosi bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||
■
Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi.|| ||
[312] "Tulam atulañ ca sambhavaṁ||
Bhava-saṅkhāram avassaji Munī,||
Ajjhattarato samāhito||
Abhindi kavacam iv'attasambhavan" ti.|| ||
§
10. Atha kho āyasmato Ānandassa etad ahosi:|| ||
"Mahā vatāyaṁ bhumi-cālo,||
sumahā vatāyaṁ bhumi-cālo bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||
Ko nukho hetu?|| ||
Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Mahā vatāyaṁ bhante bhumi-cālo,||
sumahā vatāyaṁ bhante bhumi-cālo bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||
Ko nukho bhante hetu?|| ||
Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||
11. "Aṭṭhi me Ānanda hetu,||
aṭṭha paccayā||
mahato bhumi-cālassa pātu-bhāvāya.|| ||
Katame aṭṭha?|| ||
12. Yaṁ Ānanda mahā-paṭhavi udake pati-ṭ-ṭhitā,||
udakaṁ vāte pati-ṭ-ṭhitaṁ,||
vāto ākāsaṭṭho hoti.|| ||
So Ānanda samayo,||
yaṁ mahāvātā vāyanti,||
mahāvātā vāyantā udakaṁ kampenti,||
udakaṁ kampitaṁ paṭhaviṁ kampeti.|| ||
Ayaṁ Ānanda paṭhamo hetu,||
paṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
13. Puna ca paraṁ Ānanda samaṇo vā brāhmaṇo vā iddhimā ceto va sippatto,||
devatā mahiddhikā mah-ā-nubhāvā.|| ||
Tassa parittā paṭhavi-saññā bhāvitā hoti,||
appamāṇā āposaññā.|| ||
So imaṁ paṭhaviṁ kampeti||
saṅkampeti, sampakampeti.|| ||
Ayaṁ Ānanda dutiyo hetu,||
dutiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
14. Puna ca paraṁ Ānanda yadā bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati,||
tadāyaṁ [313] paṭhavī kampati saṅkampati sampakampati.|| ||
Ayaṁ Ānanda tatiyo hetu,||
tatiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
15. Puna ca paraṁ Ānanda yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
tadāyaṁ paṭhavi kampati saṅkampati sampakampati.|| ||
Ayaṁ Ānanda catuttho hetu,||
catuttho paccayo mahato bhūmicālassa pātu-bhāvāya.|| ||
■
16. Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
tadāyaṁ paṭhavi kampati, saṅkampati sampakampati.|| ||
Ayaṁ Ānanda pañcamo hetu,||
pañcamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
17. Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ Dhamma-cakkaṁ pavatteti,||
tadāyaṁ paṭhavi kampati, saṅkampati sampakampati.|| ||
Ayaṁ Ānanda chaṭṭho hetu,||
chaṭṭho paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
18. Puna ca paraṁ Ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraṁ ossajati,||
tadāyaṁ paṭhavi kampati, saṅkampati, sampakampati.|| ||
Ayaṁ Ānanda sattamo hetu,||
sattamo paccayā mahato bhumi-cālassa pātu-bhāvāya.|| ||
■
19. Puna ca paraṁ Ānanda yadā Tathāgato anupādisesāya Nibbānadhātuyā parinibkhāyati,||
tadāyaṁ paṭhavī kampati, saṅkampati, sampakampati.|| ||
Ayaṁ Ānanda aṭṭhamo hetu,||
aṭṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||
Ime kho Ānanda aṭṭha hetu,||
aṭṭha paccayā mahato bhumi-cālassa pātu-bhāvāyā" ti.|| ||