Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 70

Bhumi-Cāla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[308]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Vesāliyaṁ piṇḍāya pāvisi.|| ||

Vesāliyā piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi:|| ||

2. "Gaṇhāhi Ānanda nisīdanaṁ,||
yena Cāpālaṁ cetiyaṁ.|| ||

Ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanam ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṁ Ānanda āmantesi:|| ||

[309] 4. "Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā" ti.|| ||

Evam pi kho āyasmā Ānando Bhagavatā||
oḷārike nimitte kayiramāne||
oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||

5. Dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā ti.|| ||

Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||

6. Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Bahuputtakacetiyam,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya,||
kappāvasesaṁ vā ti.|| ||

Evam pi kho āyasmā Ānando Bha- [310] gavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṁ,||
na Bhagavantaṁ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu bhante, Sugato kappaṁ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṁ Mārena pariyuṭṭhita-citto.|| ||

7. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Gaccha tvaṁ Ānanda, yassa dāni kālaṁ maññasī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā Bhagavato avidūre aññatarasmiṁ rukkha-mūle nisīdi.|| ||

8. Atha kho Māro pāpimā acira-pakkhante āyasmante Ānando Bhagavantaṁ etad avoca;|| ||

"Parinibbātu dāni bhante, Bhagavā||
parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhagavato,||
bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Etarahi bhante bhikkhu Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhagavato bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me bhikkhuniyo na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Etarahi bhante bhikkhuniyo Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me upāsakā [311] na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpima, parinibbāyissāmi,||
yāva me upāsikā na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Etarahi bhante upāsikā Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpima parinibbāyissāmi,||
yāva me idaṁ Brahma-cariyaṁ na iddhaṁ c'eva bhavissati phitañ ca vitārikaṁ bāhu-jaññaṁ puthubhutaṁ yāva-d-eva-manussehi suppakāsitan' ti.|| ||

Etarahi bhante Bhagavato Brahma-cariyaṁ iddhañ c'eva phitañ ca vitthārikaṁ bāhu-jaññaṁ puthubhutaṁ yāva-d-eva-manussehi suppakāsitaṁ.|| ||

Parinibbātu dāni bhante Bhagavā,||
parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante Bhagavato" ti.|| ||

"Appo-s-sukko tvaṁ pāpima hohi,||
naciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati,||
ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||

9. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.|| ||

Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahā-bhumā-cālo ahosi bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi.|| ||

[312] "Tulam atulañ ca sambhavaṁ||
Bhava-saṅkhāram avassaji Munī,||
Ajjhattarato samāhito||
Abhindi kavacam iv'attasambhavan" ti.|| ||

 

§

 

10. Atha kho āyasmato Ānandassa etad ahosi:|| ||

"Mahā vatāyaṁ bhumi-cālo,||
sumahā vatāyaṁ bhumi-cālo bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||

Ko nukho hetu?|| ||

Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Mahā vatāyaṁ bhante bhumi-cālo,||
sumahā vatāyaṁ bhante bhumi-cālo bhiṁsanako salomahaṁso,||
deva-dundubhiyo ca phaliṁsu.|| ||

Ko nukho bhante hetu?|| ||

Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||

11. "Aṭṭhi me Ānanda hetu,||
aṭṭha paccayā||
mahato bhumi-cālassa pātu-bhāvāya.|| ||

Katame aṭṭha?|| ||

12. Yaṁ Ānanda mahā-paṭhavi udake pati-ṭ-ṭhitā,||
udakaṁ vāte pati-ṭ-ṭhitaṁ,||
vāto ākāsaṭṭho hoti.|| ||

So Ānanda samayo,||
yaṁ mahāvātā vāyanti,||
mahāvātā vāyantā udakaṁ kampenti,||
udakaṁ kampitaṁ paṭhaviṁ kampeti.|| ||

Ayaṁ Ānanda paṭhamo hetu,||
paṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

13. Puna ca paraṁ Ānanda samaṇo vā brāhmaṇo vā iddhimā ceto va sippatto,||
devatā mahiddhikā mah-ā-nubhāvā.|| ||

Tassa parittā paṭhavi-saññā bhāvitā hoti,||
appamāṇā āposaññā.|| ||

So imaṁ paṭhaviṁ kampeti||
saṅkampeti, sampakampeti.|| ||

Ayaṁ Ānanda dutiyo hetu,||
dutiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

14. Puna ca paraṁ Ānanda yadā bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati,||
tadāyaṁ [313] paṭhavī kampati saṅkampati sampakampati.|| ||

Ayaṁ Ānanda tatiyo hetu,||
tatiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

15. Puna ca paraṁ Ānanda yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
tadāyaṁ paṭhavi kampati saṅkampati sampakampati.|| ||

Ayaṁ Ānanda catuttho hetu,||
catuttho paccayo mahato bhūmicālassa pātu-bhāvāya.|| ||

16. Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
tadāyaṁ paṭhavi kampati, saṅkampati sampakampati.|| ||

Ayaṁ Ānanda pañcamo hetu,||
pañcamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

17. Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ Dhamma-cakkaṁ pavatteti,||
tadāyaṁ paṭhavi kampati, saṅkampati sampakampati.|| ||

Ayaṁ Ānanda chaṭṭho hetu,||
chaṭṭho paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

18. Puna ca paraṁ Ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraṁ ossajati,||
tadāyaṁ paṭhavi kampati, saṅkampati, sampakampati.|| ||

Ayaṁ Ānanda sattamo hetu,||
sattamo paccayā mahato bhumi-cālassa pātu-bhāvāya.|| ||

19. Puna ca paraṁ Ānanda yadā Tathāgato anupādisesāya Nibbānadhātuyā parinibkhāyati,||
tadāyaṁ paṭhavī kampati, saṅkampati, sampakampati.|| ||

Ayaṁ Ānanda aṭṭhamo hetu,||
aṭṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

Ime kho Ānanda aṭṭha hetu,||
aṭṭha paccayā mahato bhumi-cālassa pātu-bhāvāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement