Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga
Sutta 71
Paṭhama Samanta-Pāsādika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Saddho ca bhikkhave bhikkhu hoti,||
no ca sīlavā||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca assaṁ sīlavā vā' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
3. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
no ca bahu-s-suto||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
4. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
bahu-s-suto ca||
no ca parisā-vacaro||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā||
parisā-vacaro ca' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
parisā-vacaro ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
5. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
bahu-s-suto ca||
parisā-vacaro ca||
no ca Dhamma-kathiko parisāya dhammaṁ deseti||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
6. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
bahu-s-suto ca||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
no ca visārado ca parisāya dhammaṁ deseti||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
7. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
bahu-s-suto ca||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
no ca catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī ca' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
§
8. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca||
bahu-s-suto ca||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī ca||
no ca āsavānaṁ khayā anāsavaṁ ceto-vimuttaṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ [315] paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca||
assaṁ sīlavā ca||
bahu-s-suto cā||
parisā-vacaro ca||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī ca
āsavānaṁ khayā anāsavaṁ ceto-vimuttaṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati ca' ti.|| ||
Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca||
bahu-s-suto ca,||
Dhamma-kathiko parisāya dhammaṁ deseti ca||
visārado ca parisāya dhammaṁ deseti ca||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikama-lābhī hoti akiccha-lābhī akasira-lābhī ca||
āsavānaṁ khayā anāsavaṁ ceto-vimuttaṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati ca||
evaṁ so ten'aṅgena paripūro hoti.|| ||
Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samanta-pāsādiko ca hoti sabbā-kāra-paripūro cā" ti.|| ||