Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 73

Paṭhama Maraṇa-Sati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[316]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

[317] "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||

Bhāvetha no tumhe bhikkhave maraṇa-satin" ti.|| ||

3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ahaṁ kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu, bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

4. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ divasaṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

5. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

6. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

7. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha [318] mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

8. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

9. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

10. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante, evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||

11. Evaṁ vutte Bhagavā te bhikkhu etad avoca:|| ||

"Yvāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-sati bhāveti:|| ||

'Aho vatāhaṁ rattin-divaṁ jīveyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho [319] vatāhaṁ divasaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
yad'antaraṁ eka piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ upaḍḍhaḍapiṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo pāyaṁ bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyaṁ||
yad'antaraṁ cattāro vā pañca ālope saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kata assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṁ maraṇa-satiṁ bhāventi āsavānaṁ khayāya.|| ||

12. Yo ca khvāyaṁ bhikkhave bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ yad'antaraṁ ekaṁ ālopaṁ saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ||
bahuṁ vata me kataṁ assāti' ti.|| ||

Yo pāyaṁ bhikkhave bhikkhu maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ assasitvā passasāmī ca passasitvā vā assasāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhu appamattā viharanti,||
tikkhaṁ maraṇa-sati bhāventi āsavānaṁ khayāya.|| ||

Tasmā 'tiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Appamattā viharissāma, tikkhaṁ-maraṇa-satiṁ bhāveyyāma āsavānaṁ khayāyā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement