Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga
Sutta 73
Paṭhama Maraṇa-Sati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
[317] "Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||
Bhāvetha no tumhe bhikkhave maraṇa-satin" ti.|| ||
■
3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ahaṁ kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu, bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
4. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ divasaṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
5. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
6. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
7. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha [318] mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
8. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
9. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
10. Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante, evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ, jīveyyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahu vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante, bhāvemi maraṇa-satin" ti.|| ||
■
11. Evaṁ vutte Bhagavā te bhikkhu etad avoca:|| ||
"Yvāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-sati bhāveti:|| ||
'Aho vatāhaṁ rattin-divaṁ jīveyaṁ||
Bhagavato sāsanaṁ mana-sikareyyaṁ||
bahuṁ vata me kataṁ assā' ti.|| ||
Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho [319] vatāhaṁ divasaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ||
yad'antaraṁ eka piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Yo pāyaṁ bhikkhave, bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ upaḍḍhaḍapiṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Yo pāyaṁ bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyaṁ||
yad'antaraṁ cattāro vā pañca ālope saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kata assā' ti.|| ||
Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṁ maraṇa-satiṁ bhāventi āsavānaṁ khayāya.|| ||
■
12. Yo ca khvāyaṁ bhikkhave bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ yad'antaraṁ ekaṁ ālopaṁ saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ||
bahuṁ vata me kataṁ assāti' ti.|| ||
Yo pāyaṁ bhikkhave bhikkhu maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ assasitvā passasāmī ca passasitvā vā assasāmi,||
Bhagavato sāsanaṁ mana-sikareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Ime vuccanti bhikkhave bhikkhu appamattā viharanti,||
tikkhaṁ maraṇa-sati bhāventi āsavānaṁ khayāya.|| ||
Tasmā 'tiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Appamattā viharissāma, tikkhaṁ-maraṇa-satiṁ bhāveyyāma āsavānaṁ khayāyā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||