Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga
Sutta 74
Dutiya Maraṇa-Sati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||
Kathaṁ bhāvitā ca bhikkhave, maraṇa-sati||
kathaṁ bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā?|| ||
3. Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya iti paṭisañcikkhati:|| ||
'Bahukā kho me paccayā maraṇassa:|| ||
Ahi vā maṁ ḍaṁseyya,||
vicchikā vā maṁ ḍaṁseyya,||
satapadī vā maṁ ḍaṁseyya,||
tena me assa kāla-kiriyā.|| ||
So mama assa antarāyo,||
upakkhalitvā vā papateyyaṁ,||
bhantaṁ vā me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṁ,||
manussā vā maṁ upakkameyyuṁ,||
amanussā vā maṁ upakkameyyuṁ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti.|| ||
Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṁ kālaṁ karontassa antarāyāyā' ti.|| ||
Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||
Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṁ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ [321] akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||
Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'N'atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||
4. Idha pana bhikkhave bhikkhu rattiyā nikkhattāya divase patihite iti paṭisañcikkhati:|| ||
'Bahukā kho me paccayā maraṇassa:|| ||
Ahi vā maṁ ḍaṁseyya,||
vicchikā vā maṁ ḍaṁseyya,||
satapadī vā maṁ ḍaṁseyya,||
tena me assa kāla-kiriyā.|| ||
So mama assa antarāyo,||
upakkhalitvā vā papateyyaṁ,||
bhantaṁ vā me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṁ,||
manussā vā maṁ upakkameyyuṁ,||
amanussā vā maṁ upakkameyyuṁ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti.|| ||
Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṁ kālaṁ karontassa antarāyāyā' ti.|| ||
Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||
Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṁ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||
Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||
'N'atthi me pāpakā akusalā dhammā [322] a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||
Evaṁ bhāvitā kho bhikkhave maraṇa-sati evaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā" ti.|| ||