Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 74

Dutiya Maraṇa-Sati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||

Kathaṁ bhāvitā ca bhikkhave, maraṇa-sati||
kathaṁ bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā amato-gadhā amata-pariyosānā?|| ||

3. Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya iti paṭisañcikkhati:|| ||

'Bahukā kho me paccayā maraṇassa:|| ||

Ahi vā maṁ ḍaṁseyya,||
vicchikā vā maṁ ḍaṁseyya,||
satapadī vā maṁ ḍaṁseyya,||
tena me assa kāla-kiriyā.|| ||

So mama assa antarāyo,||
upakkhalitvā vā papateyyaṁ,||
bhantaṁ vā me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṁ,||
manussā vā maṁ upakkameyyuṁ,||
amanussā vā maṁ upakkameyyuṁ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṁ kālaṁ karontassa antarāyāyā' ti.|| ||

Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||

Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṁ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ [321] akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'N'atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

4. Idha pana bhikkhave bhikkhu rattiyā nikkhattāya divase patihite iti paṭisañcikkhati:|| ||

'Bahukā kho me paccayā maraṇassa:|| ||

Ahi vā maṁ ḍaṁseyya,||
vicchikā vā maṁ ḍaṁseyya,||
satapadī vā maṁ ḍaṁseyya,||
tena me assa kāla-kiriyā.|| ||

So mama assa antarāyo,||
upakkhalitvā vā papateyyaṁ,||
bhantaṁ vā me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṁ,||
manussā vā maṁ upakkameyyuṁ,||
amanussā vā maṁ upakkameyyuṁ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṁ kālaṁ karontassa antarāyāyā' ti.|| ||

Tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||

Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṁ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṁ ca karaṇīyaṁ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'N'atthi me pāpakā akusalā dhammā [322] a-p-pahīnā,||
ye me assu rattiṁ kālaṁ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

Evaṁ bhāvitā kho bhikkhave maraṇa-sati evaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement