Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 74

Dutiya Maraṇa-Sati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṃsā amato-gadhā amata-pariyosānā.|| ||

Kathaṃ bhāvitā ca bhikkhave, maraṇa-sati||
kathaṃ bahulī-katā maha-p-phalā hoti||
mahā-nisaṃsā amato-gadhā amata-pariyosānā?|| ||

3. Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya iti paṭisañcikkhati:|| ||

'Bahukā kho me paccayā maraṇassa:|| ||

Ahi vā maṃ ḍaṃseyya,||
vicchikā vā maṃ ḍaṃseyya,||
satapadī vā maṃ ḍaṃseyya,||
tena me assa kāla-kiriyā.|| ||

So mama assa antarāyo,||
upakkhalitvā vā papateyyaṃ,||
bhantaṃ vā me bhuttaṃ vyāpajjeyya,||
pittaṃ vā me kuppeyya,||
semhaṃ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṃ,||
manussā vā maṃ upakkameyyuṃ,||
amanussā vā maṃ upakkameyyuṃ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṃ kālaṃ karontassa antarāyāyā' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṃ kālaṃ karontassa antarāyāyā' ti.|| ||

Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca karaṇīyaṃ.|| ||

Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṃ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ [321] akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca karaṇīyaṃ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'N'atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṃ kālaṃ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

4. Idha pana bhikkhave bhikkhu rattiyā nikkhattāya divase patihite iti paṭisañcikkhati:|| ||

'Bahukā kho me paccayā maraṇassa:|| ||

Ahi vā maṃ ḍaṃseyya,||
vicchikā vā maṃ ḍaṃseyya,||
satapadī vā maṃ ḍaṃseyya,||
tena me assa kāla-kiriyā.|| ||

So mama assa antarāyo,||
upakkhalitvā vā papateyyaṃ,||
bhantaṃ vā me bhuttaṃ vyāpajjeyya,||
pittaṃ vā me kuppeyya,||
semhaṃ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṃ,||
manussā vā maṃ upakkameyyuṃ,||
amanussā vā maṃ upakkameyyuṃ,||
tena me assa kāla-kiriyā,||
so mama assa antarāyo' ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Atthī nū kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattiṃ kālaṃ karontassa antarāyāyā' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu rattaṃ kālaṃ karontassa antarāyāyā' ti.|| ||

Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya,||
adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca karaṇīyaṃ.|| ||

Seyyathā pi, bhikkhave, ādittavelo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññaṃ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhī ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca karaṇīyaṃ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'N'atthi me pāpakā akusalā dhammā [322] a-p-pahīnā,||
ye me assu rattiṃ kālaṃ karontassa antarāyāyā' ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

Evaṃ bhāvitā kho bhikkhave maraṇa-sati evaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsā amato-gadhā amata-pariyosānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement