Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga
Sutta 79
Sekha-Parihāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
1. "Aṭṭh'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvaṭṭanti.|| ||
Katame aṭṭha?|| ||
2. kamm-ā-rāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā,||
saṅgaṇ'ik-ā-rāmatā,||
indriyesu agutta-dvāratā,||
bhojane amatt'aññutā,||
saṁsagg'ārāmatā,||
papañc'ārāmatā.|| ||
Ime kho bhikkhave aṭṭhi dhammā sekhassa bhikkhuno parihānāya saṁvaṭṭanti.|| ||
§
3. Aṭṭh'ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame aṭṭha?|| ||
4. Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā,||
na nidd-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
indriyesu gutta-dvāratā,||
bhojane matt'aññutā,||
asaṁsagg-ā-rāmatā,||
ni-p-papañc-ā-rāmatā.|| ||
Ime kho bhikkhave aṭṭhi dhammā sekhassa bhikkhuno aparihānāya saṁvaṭṭantī" ti.|| ||