Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 81

Sati-Sampajañña Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[336]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sati-sampajaññe bhikkhave,||
asati sampajañña-vipannassa hat'upanisaṁ hoti hir'ottappaṁ.|| ||

Hir'ottappe asati||
hir'ottappa-vipannassa hat'upaniso hoti indriya-saṁvaro.|| ||

Indriya-saṁvare asati,||
indriya-saṁvara-vipannassa hat'upanisaṁ hoti sīlaṁ.|| ||

Sīle asati,||
sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati,||
sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||

Yathā-bhuta-ñāṇa-dassane asati,||
yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati,||
nibbidā-virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||

Seyyathā pi, bhikkhave, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi na pāripūriṁ gacchati.|| ||

Evam eva kho bhikkhave, sati-sampajaññe asati||
sati-sampajañña-vipannassa hat'upanisaṁ hoti hir'ottappaṁ.|| ||

Hir'ottappe asati||
hir'ottappa-vipannassa hat'upaniso hoti indriya-saṁvaro.|| ||

Indriya-saṁvare asati,||
indriya-saṁvara-vipannassa hat'upanisaṁ hoti sīlaṁ.|| ||

Sīle asati,||
sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati,||
sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||

Yathā-bhuta-ñāṇa-dassane asati,||
yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati,||
nibbidā-virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||

 

§

 

Sati-sampajaññe bhikkhave,||
sati sati-sampajañña-sampannassa upanisa-sampannaṁ hoti hir'ottappaṁ.|| ||

Hir'ottappe sati,||
hir'ottappa-sampannassa upanisa-sampanno hoti indriya-saṁvaro.|| ||

Indriya-saṁvare sati,||
indriya-saṁvara-sampannassa upanisa-sampannaṁ hoti sīlaṁ.|| ||

Sīle sati,||
sīla-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati,||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||

Yathā-bhuta-ñāṇa-dassane sati,||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti [337] nibbidā-virāgo.|| ||

Nibbidā-virāge sati,||
nibbidā-virāga-sampinnassa upanisa-sampannaṁ hoti vimuttī-ñāṇa-dassanaṁ.|| ||

Seyyathā pi, bhikkhave, rukkho sākhāpalāsa-sampanno,||
tassa papaṭikā pi pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi pāripūriṁ gacchati.|| ||

Evam eva kho bhikkhave sati-sampajaññe sati-sampajañña-sampannassa upanisa-sampannaṁ hoti hir'ottappaṁ.|| ||

Hir'ottappe sati,||
hir'ottappa-sampannassa upanisa-sampanno hoti indriya-saṁvaro.|| ||

Indriya-saṁvare sati,||
indriya-saṁvara-sampannassa upanisa-sampannaṁ hoti sīlaṁ.|| ||

Sīle sati,||
sīla-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati,||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||

Yathā-bhuta-ñāṇa-dassane sati,||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati,||
nibbidā-virāga-sampinnassa upanisa-sampannaṁ hoti vimuttī-ñāṇa-dassanaṁ.|| ||

 


Contact:
E-mail
Copyright Statement