Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 81
Sati-Sampajañña Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sati-sampajaññe bhikkhave,||
asati sampajañña-vipannassa hat'upanisaṁ hoti hir'ottappaṁ.|| ||
■
Hir'ottappe asati||
hir'ottappa-vipannassa hat'upaniso hoti indriya-saṁvaro.|| ||
■
Indriya-saṁvare asati,||
indriya-saṁvara-vipannassa hat'upanisaṁ hoti sīlaṁ.|| ||
■
Sīle asati,||
sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi asati,||
sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhuta-ñāṇa-dassane asati,||
yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge asati,||
nibbidā-virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
■
Seyyathā pi, bhikkhave, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi na pāripūriṁ gacchati.|| ||
■
Evam eva kho bhikkhave, sati-sampajaññe asati||
sati-sampajañña-vipannassa hat'upanisaṁ hoti hir'ottappaṁ.|| ||
■
Hir'ottappe asati||
hir'ottappa-vipannassa hat'upaniso hoti indriya-saṁvaro.|| ||
■
Indriya-saṁvare asati,||
indriya-saṁvara-vipannassa hat'upanisaṁ hoti sīlaṁ.|| ||
■
Sīle asati,||
sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi asati,||
sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhuta-ñāṇa-dassane asati,||
yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge asati,||
nibbidā-virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
§
Sati-sampajaññe bhikkhave,||
sati sati-sampajañña-sampannassa upanisa-sampannaṁ hoti hir'ottappaṁ.|| ||
■
Hir'ottappe sati,||
hir'ottappa-sampannassa upanisa-sampanno hoti indriya-saṁvaro.|| ||
■
Indriya-saṁvare sati,||
indriya-saṁvara-sampannassa upanisa-sampannaṁ hoti sīlaṁ.|| ||
■
Sīle sati,||
sīla-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi sati,||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhuta-ñāṇa-dassane sati,||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti [337] nibbidā-virāgo.|| ||
■
Nibbidā-virāge sati,||
nibbidā-virāga-sampinnassa upanisa-sampannaṁ hoti vimuttī-ñāṇa-dassanaṁ.|| ||
■
Seyyathā pi, bhikkhave, rukkho sākhāpalāsa-sampanno,||
tassa papaṭikā pi pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi pāripūriṁ gacchati.|| ||
■
Evam eva kho bhikkhave sati-sampajaññe sati-sampajañña-sampannassa upanisa-sampannaṁ hoti hir'ottappaṁ.|| ||
■
Hir'ottappe sati,||
hir'ottappa-sampannassa upanisa-sampanno hoti indriya-saṁvaro.|| ||
■
Indriya-saṁvare sati,||
indriya-saṁvara-sampannassa upanisa-sampannaṁ hoti sīlaṁ.|| ||
■
Sīle sati,||
sīla-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||
■
Sammā-samādhimhi sati,||
sammā-samādhi-sampannassa upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
■
Yathā-bhuta-ñāṇa-dassane sati,||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||
■
Nibbidā-virāge sati,||
nibbidā-virāga-sampinnassa upanisa-sampannaṁ hoti vimuttī-ñāṇa-dassanaṁ.|| ||