Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 82

Puṇṇiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[337]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Atha kho āyasmā Puṇṇiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Puṇṇiyo Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo,||
yena app'ekadā Tathāgataṁ Dhamma-desanā paṭibhāti,||
app'ekadā na paṭibhātī" ti?|| ||

 

§

 

3. Saddho ca Puṇṇiyo bhikkhu hoti,||
no ca upasaṅkamitā,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
no ca payirupāsitā,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
no ca paripucchitā,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
no ca ohita-soto Dhammaṁ suṇāti,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṁ suṇāti,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṁ suṇāti ca,||
no ca sutvā Dhammaṁ dhāreti,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṁ suṇāti,||
sutvā ca Dhammaṁ dhāreti,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṁ suṇāti ca,||
sutvā Dhammaṁ dhāreti ca,||
no ca dhatānaṁ Dhammānaṁ atthaṁ upapari-k-khati,||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṁ suṇāti,||
sutvā ca Dhammaṁ dhāreti,||
dhatānañ ca Dhammānaṁ atthaṁ upapari-k-khati,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṁ suṇāti ca,||
sutvā Dhammaṁ dhāreti ca,||
dhatānañ ca Dhammānaṁ atthaṁ upapari-k-khati,||
no ca attham aññāya Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno hoti||
n'eva tāva Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho [338] ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṁ suṇāti,||
sutvā ca Dhammaṁ dhāreti,||
dhatānañ ca Dhammānaṁ atthaṁ upapari-k-khati,||
attha aññāya Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno ca hoti,||
evaṁ Tathāgataṁ Dhamma-desanā paṭibhāti.|| ||

Imehi kho Puṇṇiya Dhammehi smannāgato ekanta-paṭibhānaṁ Tathāgataṁ Dhamma-desanā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement