Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 82

Puṇṇiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[337]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho āyasmā Puṇṇiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Puṇṇiyo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo,||
yena app'ekadā Tathāgataṃ Dhamma-desanā paṭibhāti,||
app'ekadā na paṭibhātī" ti?|| ||

 

§

 

3. Saddho ca Puṇṇiyo bhikkhu hoti,||
no ca upasaṅkamitā,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
no ca payirupāsitā,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
no ca paripucchitā,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
no ca ohita-soto Dhammaṃ suṇāti,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṃ suṇāti,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṃ suṇāti ca,||
no ca sutvā Dhammaṃ dhāreti,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṃ suṇāti,||
sutvā ca Dhammaṃ dhāreti,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṃ suṇāti ca,||
sutvā Dhammaṃ dhāreti ca,||
no ca dhatānaṃ Dhammānaṃ atthaṃ upapari-k-khati,||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṃ suṇāti,||
sutvā ca Dhammaṃ dhāreti,||
dhatānañ ca Dhammānaṃ atthaṃ upapari-k-khati,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Saddho ca Puṇṇiyo bhikkhu hoti||
upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto Dhammaṃ suṇāti ca,||
sutvā Dhammaṃ dhāreti ca,||
dhatānañ ca Dhammānaṃ atthaṃ upapari-k-khati,||
no ca attham aññāya Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno hoti||
n'eva tāva Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Yato ca kho Puṇṇiyo bhikkhu saddho [338] ca||
hoti upasaṅkamitā ca,||
payirupāsitā ca,||
paripucchitā ca,||
ohita-soto ca Dhammaṃ suṇāti,||
sutvā ca Dhammaṃ dhāreti,||
dhatānañ ca Dhammānaṃ atthaṃ upapari-k-khati,||
attha aññāya Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno ca hoti,||
evaṃ Tathāgataṃ Dhamma-desanā paṭibhāti.|| ||

Imehi kho Puṇṇiya Dhammehi smannāgato ekanta-paṭibhānaṃ Tathāgataṃ Dhamma-desanā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement