Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 84
Mahā Coraṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro khippaṁ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||
Katamehi aṭṭhahi?|| ||
Appaharantassa paharati,||
anavasesaṁ ādiyati,||
itthiṁ bhaṇati,||
kumāriṁ dūseti,||
pabba-jitaṁ vilumpati,||
rājakosaṁ vilumpati,||
accāsante kammaṁ karoti,||
na ca nidhāna-kusalo hoti.|| ||
Imehi kho bhikkhave, aṭṭhabhaṅgehi samannāgato mahā-coro khippaṁ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||
§
Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro na khippaṁ pariyāpajjati,||
cira-ṭ-ṭhitiko hoti.|| ||
Katamehi aṭṭhahi?|| ||
Na appaharantassa paharati,||
na anavasesaṁ ādiyati,||
na itthiṁ bhaṇati,||
na kumāriṁ dūseti,||
na pabba-jitaṁ vilumpati,||
na rājakosaṁ vilumpati,||
na accāsante kammaṁ karoti,||
nidhāna-kusalo ca hoti.|| ||
Imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahā-coro na khippaṁpariyāpajjati,||
cira-ṭ-ṭhitiko hoti" ti.|| ||