Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 84

Mahā Coraṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro khippaṁ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||

Katamehi aṭṭhahi?|| ||

Appaharantassa paharati,||
anavasesaṁ ādiyati,||
itthiṁ bhaṇati,||
kumāriṁ dūseti,||
pabba-jitaṁ vilumpati,||
rājakosaṁ vilumpati,||
accāsante kammaṁ karoti,||
na ca nidhāna-kusalo hoti.|| ||

Imehi kho bhikkhave, aṭṭhabhaṅgehi samannāgato mahā-coro khippaṁ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||

 

§

 

Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro na khippaṁ pariyāpajjati,||
cira-ṭ-ṭhitiko hoti.|| ||

Katamehi aṭṭhahi?|| ||

Na appaharantassa paharati,||
na anavasesaṁ ādiyati,||
na itthiṁ bhaṇati,||
na kumāriṁ dūseti,||
na pabba-jitaṁ vilumpati,||
na rājakosaṁ vilumpati,||
na accāsante kammaṁ karoti,||
nidhāna-kusalo ca hoti.|| ||

Imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahā-coro na khippaṁpariyāpajjati,||
cira-ṭ-ṭhitiko hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement