Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 85

Tathāgat-ā-dhivacana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Samaṇo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

"Brāhmaṇo" ti bhikkhave, Tathāgatass'etaṁ adhivacanra arahato Sammā Sambuddhassa.|| ||

"Vedagu" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

"BhiSakko" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

"Nimmalo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

"Vimalo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato sammāsamāBuddhassa.|| ||

"Ñāṇī" ti bhikkhave Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

"Vimutto" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassā ti.|| ||

Yaṁ samaṇena pattabbaṁ brāhmaṇena vusīmatā,||
Yaṁ vedagunā pattabbaṁ bhisakkena anuttaraṁ|| ||

Yaṁ nimmalena pattabbaṁ vimalena sucīmatā,||
Yaṁ ñāṇinā pattabbaṁ vimuttena anuttaraṁ.|| ||

So'haṁ vijita-saṅgāmo mutto mocemi bandhanā,||
Nāgo'mhi paramaṁ danto asekho parinibbuto ti.|| ||

 


Contact:
E-mail
Copyright Statement