Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 85
Tathāgat-ā-dhivacana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Samaṇo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||
"Brāhmaṇo" ti bhikkhave, Tathāgatass'etaṁ adhivacanra arahato Sammā Sambuddhassa.|| ||
"Vedagu" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||
"BhiSakko" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||
"Nimmalo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||
"Vimalo" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato sammāsamāBuddhassa.|| ||
"Ñāṇī" ti bhikkhave Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||
"Vimutto" ti bhikkhave, Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassā ti.|| ||
Yaṁ samaṇena pattabbaṁ brāhmaṇena vusīmatā,||
Yaṁ vedagunā pattabbaṁ bhisakkena anuttaraṁ|| ||
Yaṁ nimmalena pattabbaṁ vimalena sucīmatā,||
Yaṁ ñāṇinā pattabbaṁ vimuttena anuttaraṁ.|| ||
So'haṁ vijita-saṅgāmo mutto mocemi bandhanā,||
Nāgo'mhi paramaṁ danto asekho parinibbuto ti.|| ||