Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 85

Tathāgat-ā-dhivacana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Samaṇo" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

"Brāhmaṇo" ti bhikkhave, Tathāgatass'etaṃ adhivacanra arahato Sammā Sambuddhassa.|| ||

"Vedagu" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

"BhiSakko" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

"Nimmalo" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

"Vimalo" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato sammāsamāBuddhassa.|| ||

"Ñāṇī" ti bhikkhave Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

"Vimutto" ti bhikkhave, Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassā ti.|| ||

Yaṃ samaṇena pattabbaṃ brāhmaṇena vusīmatā,||
Yaṃ vedagunā pattabbaṃ bhisakkena anuttaraṃ|| ||

Yaṃ nimmalena pattabbaṃ vimalena sucīmatā,||
Yaṃ ñāṇinā pattabbaṃ vimuttena anuttaraṃ.|| ||

So'haṃ vijita-saṅgāmo mutto mocemi bandhanā,||
Nāgo'mhi paramaṃ danto asekho parinibbuto ti.|| ||

 


Contact:
E-mail
Copyright Statement