Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 86

Nāgita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena Icchānaṅgalaṁ nāma Kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṁ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

2. Assosuṁ kho Icchānaṅgalakā brāhmaṇa-gahapatikā:|| ||

"Samaṇo khalū bho Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgalaṁ anupatto Icchānaṅgale viharati Icchā- [341] naṅgalavana-saṇḍe.|| ||

Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇā sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||

Atha kho Icchānaṅgalakā brāhmaṇa-gahapatikā tassā rattiyā accayena pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya yena Icchānaṅgalā-vana-saṇḍo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā bahi dvāra-koṭṭhake aṭṭhaṁsu uccā-saddā mahā-saddhā.|| ||

3. Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||

Atha kho Bhagavā āyasmantaṁ Nāgitaṁ āmantesi:|| ||

"Ke pana te Nāgita,||
uccā-saddā mahā-saddā kevaṭṭā maññe maccha vilope" ti?|| ||

"Ete bhante Icchānaṅgalakā brāhmaṇa-gahapatikā pahutaṁ khādanīyaṁ bhojanīyaṁ ādāya bahi dvāra-koṭṭhake ṭhitā Bhagavantaṁ yeva uddissa bhikkhu-saṅgañvā" ti.|| ||

"Māhaṁ Nāgita,||
yasena samāgamaṁ,||
mā ca mayā yaso,||
yo kho Nāgita,||
na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assa||
akiccha-lābhī||
akasira-lābhī,||
yassāhaṁ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṁ akiccha-lābhi||
akasira-lābhi.|| ||

So taṁ mīḷha-sukhaṁ||
middha-sukaṁ||
lābha-sakkāra-siloka-sukhaṁ sādiyeya" ti.|| ||

"Adhivāsetu dāni bhante,||
Bhagavā adhivāsetu Sugato,||
adhivāsana-kālo-dāni bhante,||
Bhagavato.|| ||

Yena yen'eva dāni bhante,||
Bhagavā gamssati,||
tantinnā'va bhavissati brāhmaṇa-gahapatikā negamā c'eva jāna-padā ca.|| ||

Seyyathā [342] pi bhante,||
thulla-phusitake deve vassante yathā-ninnaṁ udakāni pavattanti,||
evam eva kho bhante,||
yena yen'eva dāni Bhagavā gamissati,||
tanninnā'va bhavissati brāhmaṇā-gahapatikā negamā c'eva jāna-padā ca.|| ||

Taṁ kissa hetu?|| ||

Tathā hi bhante, Bhagavato sīla-paññāṇan" ti.|| ||

"Māhaṁ Nāgita,||
yasena samāgamaṁ,||
mā ca mayā yaso,||
yo kho Nāgita,||
na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assa||
akiccha-lābhī||
akasira-lābhī,||
yassāhaṁ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṁ akiccha-lābhi||
akasira-lābhi.|| ||

So taṁ mīḷha-sukhaṁ||
middha-sukaṁ||
lābha-sakkāra-siloka-sukhaṁ sādiyeya.|| ||

Devatā pi kho Nāgita,||
ekaccā na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhiniyo assu||
akiccha-lābhiniyo||
akasira-lābhiniyo.|| ||

Yassāhaṁ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṁ||
akiccha-lābhī||
akasira-lābhī.|| ||

Tumhākam pi kho Nāgita,||
saṅgamma samāgamma saṅgaṇ'ikavihāraṁ anuyuttānaṁ viharataṁ evaṁ hoti:||
na ha nūna me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhino assu,||
akiccha-lābhino||
akasira-lābhino,||
yassāhaṁ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṁ akiccha-lābhī||
akasira-lābhī.|| ||

Tathā hi'me [343] āyasmanto saṅgamma samāgamma saṅgaṇika vihāraṁ anuyuttā viharanti.|| ||

4. Idh'āhaṁ Nāgita,||
bhikkhu passāmi añña-maññaṁ aṅguli-patodakehi sañjagghante saṅkīlante.|| ||

Tassa mayhaṁ Nāgita,||
evaṁ hoti:|| ||

Na ha nūna'me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhino||
akiccha-lābhino assu||
akasira-lābhino||
yassāhaṁ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṁ||
akiccha-lābhī||
akasira-lābhī||
tathā hi paname.|| ||

Āyasmanto añña-maññaṁ aṅgulipatodakehi sañjagghanti saṅkīlanti.|| ||

5. Idh'āhaṁ Nāgita,||
bhikkhu passāmi yāva-d-atthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ,||
middha-sukhaṁ anuyutte viharante.|| ||

Tassa mayhaṁ Nāgita,||
evaṁ hoti:|| ||

Na ha nūna'me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama sukhassa||
sambodha-sukhassa||
nikāma-lābhino assu||
akiccha-lābhino||
akasira-lābhīno||
yassāhaṁ nekkhamma sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṁ,||
akiccha-lābhī||
akasira-lābhī||
tathā hi me āyasmanto yāva-datthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ||
middha-sukhaṁ anuyuttā viharanti.|| ||

6. Idh'āhaṁ Nāgita,||
bhikkhuṁ passāmi gāmanta-vihāriṁ samāhitaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni imaṁ āyasmantaṁ ārāmiko vā paccessati samaṇ'uddeso vā,||
taṁ tamhā samādhimhā cāvessatī" ti.|| ||

[344] Ten-ā-haṁ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||

7. Idha panāhaṁ Nāgita bhikkhuṁ passāmi āññakaṁ āraññe pavalāyamānaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni ayaṁ āyasmā imaṁ niddā-kilamathaṁ paṭivinodetvā arañña-saññaṁ yeva mana-sikarissati ekattan" ti.|| ||

Tenāhaṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

8. Idha panāhaṁ Nāgita bhikkhuṁ passāmi āraññakaṁ araññe asamāhitaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni āyamāyasmā asamāhitaṁ vā cittaṁ samādahi'ssati,||
samāhitaṁ vā cittaṁ anurakkhi's-satī" ti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

9. Idha panāhaṁ Nāgita bhikkhuṁ passāmi āraññakaṁ araññe samāhitaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni āyasmāyasmā avimuttaṁ vā cittaṁ vimuccissati,||
vimuttaṁ vā cittaṁ anurakkhi's-satī" ti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

8. Yasmāhaṁ Nāgita samaye addhāna-magga-paṭipanno na kañci passāmi purato vā pacchato vā,||
phāsu me Nāgita tasmiṁ samaye hoti annamaso uccāra-passāva-kammāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement