Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 87

Patta-Nikkujjana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ nikkujjayya.|| ||

Katamehi aṭṭhahi?|| ||

[345] 2. Bhikkhunaṁ alābhāya parisakkati,||
bhikkhunaṁ anatthāya parisakkati,||
bhikkhunaṁ anāvāsāya parisakkati,||
bhikkhunaṁ akkosati paribhāsati,||
bhikkhu bhikkhuhi vibhedeti Buddhassa avaṇṇaṁ bhāsati,||
Dhammassa avaṇṇaṁ bhāsati,||
Saṅghassa avaṇṇaṁ bhāsati.|| ||

Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ nikkujjeyya.|| ||

 

§

 

Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ ukkujjeyya.|| ||

Katamehi aṭṭhahi?|| ||

Na bhikkhunaṁ alābhāya parisakkati,||
na bhikkhunaṁ anatthāya parisakkati,||
na bhikkhunaṁ āvāsāya parisakkati,||
na bhikkhunaṁ akkosati paribhāsati,||
na bhikkhu bhikkhuhi vibhedeti Buddhassa vaṇṇaṁ bhāsati,||
Dhammassa vaṇṇaṁ bhāsati,||
Saṅghassa vaṇṇaṁ bhāsati.|| ||

Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ ukkujjeyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement