Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 87
Patta-Nikkujjana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ nikkujjayya.|| ||
Katamehi aṭṭhahi?|| ||
[345] 2. Bhikkhunaṁ alābhāya parisakkati,||
bhikkhunaṁ anatthāya parisakkati,||
bhikkhunaṁ anāvāsāya parisakkati,||
bhikkhunaṁ akkosati paribhāsati,||
bhikkhu bhikkhuhi vibhedeti Buddhassa avaṇṇaṁ bhāsati,||
Dhammassa avaṇṇaṁ bhāsati,||
Saṅghassa avaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ nikkujjeyya.|| ||
§
Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ ukkujjeyya.|| ||
Katamehi aṭṭhahi?|| ||
Na bhikkhunaṁ alābhāya parisakkati,||
na bhikkhunaṁ anatthāya parisakkati,||
na bhikkhunaṁ āvāsāya parisakkati,||
na bhikkhunaṁ akkosati paribhāsati,||
na bhikkhu bhikkhuhi vibhedeti Buddhassa vaṇṇaṁ bhāsati,||
Dhammassa vaṇṇaṁ bhāsati,||
Saṅghassa vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṁ ukkujjeyyā" ti.|| ||