Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 88
Appasāda-p-Pasāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā a-p-pasādaṁ pavedeyyuṁ.|| ||
Katamehi aṭṭhahi?|| ||
Gihīnaṁ alābhāya parisakkati,||
gihinaṁ anatthāya parisakkati,||
gihīnaṁ akkosati paribhāsati,||
gihī gihīhi bhedeti,||
Buddhassa avaṇṇaṁ bhāsati,||
Dhammassa avaṇṇaṁ bhāsati,||
saṅgassa avaṇṇaṁ bhāsati,||
agocare ca taṁ passanti.|| ||
Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā a-p-pasādaṁ pavedeyyuṁ.|| ||
§
Aṭṭhahi [346] bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā pasādaṁ pavedeyyuṁ.|| ||
Katamehi aṭṭhahi?|| ||
Na gihīnaṁ alābhāya parisakkati,||
na gihinaṁ anatthāya parisakkati,||
na gihīnaṁ akkosati paribhāsati,||
na gihī gihīhi bhedeti,||
Buddhassa vaṇṇaṁ bhāsati,||
Dhammassa vaṇṇaṁ bhāsati,||
saṅgassa vaṇṇaṁ bhāsati,||
gocare ca taṁ passanti.|| ||
Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā pasādaṁ pavedeyyun" ti.|| ||