Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 90

Tassa-Pāpiyyasikā Sammā-Vattana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[347]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tassa-pāpiyyasikā-kamma-katena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṁ.|| ||

Na upasampādetabbaṁ,||
na nissayo dātabbo,||
na sāmaṇero upa-ṭ-ṭh-ā-petabbo,||
na bhikkhun-ovādakasammuti sāditabbā,||
sammatena pi bhikkhaniyo na ovaditabbā,||
na kāci Saṅghasammuti sāditabbā,||
na kismiñci paccekaṭṭhāne ṭhapetabbo,||
na ca tenamūlena vuṭṭhāpetabbaṁ.|| ||

Tassa pāpiyyasikā-kamma-katena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement