Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 90
Tassa-Pāpiyyasikā Sammā-Vattana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tassa-pāpiyyasikā-kamma-katena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṁ.|| ||
Na upasampādetabbaṁ,||
na nissayo dātabbo,||
na sāmaṇero upa-ṭ-ṭh-ā-petabbo,||
na bhikkhun-ovādakasammuti sāditabbā,||
sammatena pi bhikkhaniyo na ovaditabbā,||
na kāci Saṅghasammuti sāditabbā,||
na kismiñci paccekaṭṭhāne ṭhapetabbo,||
na ca tenamūlena vuṭṭhāpetabbaṁ.|| ||
Tassa pāpiyyasikā-kamma-katena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabban" ti.|| ||