Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 90 (a) or [Suttas 1-27]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[347]

[1] [1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde atha kho Bojjhā upāsikā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

- pe - [to be developed according to AN 8.43 which, for Visākhā is reproduced in it's order below.]

[2] - pe - Sirimā - pe - || ||

[3] - pe - Padumā - pe - || ||

[4] - pe - Sutanā - pe - || ||

[5] - pe - Manujā - pe - || ||

[6] - pe - Uttarā - pe - || ||

[7] - pe - Muttā - pe - || ||

[8] - pe - Khemā - pe - || ||

[9] - pe - Somā - pe - || ||

[10] - pe - Rūpī - pe - || ||

[11] - pe - Cūnadī rāja-kumāri - pe - || ||

[12] - pe - Bimbī upāsikā - pe - || ||

[348] [13] - pe - Sumanā rāja-kumāri - pe - || ||

[14] - pe - Mallikā devi - pe - || ||

[15] - pe - Tissā upāsikā - pe - || ||

[16] - pe - Tissāya mātā - pe - || ||

[17] - pe - Soṇā - pe - || ||

[18] - pe - Soṇāya mātā - pe - || ||

[19] - pe - Kāṇā - pe - || ||

[20] - pe - Kāṇāya mātā - pe - || ||

[21] - pe - Uttarā Nandamātā - pe - || ||

 


 

Sutta 22

Visākh'Uposatha Suttaṁ

[22. 1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde atha kho Visākhā Migāra-mātā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Visākhaṁ Migāra-mātaraṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭh'aṅga-samannāgato Visākhā||
uposatho upavuttho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro.|| ||

 

§

 

Kathaṁ upavuttho ca Visākhā||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso maha-jutiko maha-vipphāro?|| ||

3. Idha Visākhā ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto pāṇ-ā-tipātaṁ pahāya||
pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhūta-hit-ā-nukampī viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharāmī.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā paṭhamena aṅgena samannāgato hoti.|| ||

4. 'Yāva-jīvaṁ Arahanto adinnādānaṁ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinn'āpāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ adinnādānaṁ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā dutiyena aṅgena samannāgato hoti.|| ||

5. 'Yāva-jīvaṁ Arahanto abrahma-cariyaṁ pahāya brahma-cārino ārā-cārī viratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ abrahma-cariyaṁ pahāya brahma-cārī ārā-cārī virato methunā gāma-dhammā viharāmi.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā tatiyena aṅgena samannāgato hoti.|| ||

6. 'Yāva-jīvaṁ Arahanto musā-vādaṁ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṁvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ musā-vādaṁ pahāya musā-vādā paṭivirato sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Iminā pahaṁ aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.

Iminā catutthena aṅgena samannāgato hoti.|| ||

7. 'Yāva-jīvaṁ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā pañcamena aṅgena samannāgato hoti.|| ||

8. 'Yāva-jīvaṁ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||

9. 'Yāva-jīvaṁ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī ti.|| ||

Iminā sattamena aṅgena samannāgato hoti.|| ||

10. Yāva-jīvaṁ Arahanto uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṁ kappenti mañcake vā tiṇa-santhārake vā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Iminā pi aṅgena arahataṁ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||

Evaṁ upavuttho kho Visākhā||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti||
mahā-nisaṁso||
mahā-jutiko||
mahā- [252] vipphāro.|| ||

 

§

 

11. Kīva maha-p-phalo hoti||
kīva mahā-nisaṁso||
kīva mahā-jutiko||
kīva mahā-vipphāro?|| ||

Seyyathā pi, Visākhā, yo imesaṁ soḷasannaṁ mahājanapadānaṁ pahūtasattaratanānaṁ issariyādhipaccaṁ rajjaṁ kāreyya,||
seyyath'īdaṁ:|| ||

Aṅgānaṁ||
Magadhānaṁ||
Kāsīnaṁ||
Kosalānaṁ||
Vajjīnaṁ||
Mallānaṁ||
Cetīnaṁ||
Vaṅgānaṁ||
Kurūnaṁ||
Pañcālānaṁ||
Macchānaṁ||
Surasenānaṁ||
Assakānaṁ||
Avantīnaṁ||
Gandhārānaṁ||
Kambojānaṁ,||
aṭṭh'aṅga-samant-ā-gatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.|| ||

Taṁ kissa hetu?|| ||

Kapaṇaṁ Visākhā, mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

12. Yāni Visākhā, mānusakāni paññāsa vassāni,||
Cātu-m-mahā-rājikānaṁ devānaṁ eso eko rattin-divo,||
tāya rattiyā tiṁsa rattiyo māso,||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbāni pañca vassa-satāni Cātu-m-mahā-rājikānaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānaṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthi vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ upapajjye.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

13. Yaṁ Visākhā mānusakaṁ vassa-sataṁ,||
Tāvatiṁsānaṁ devānaṁ eso eko rattin-divo;||
tāya rattiyā tiṁsa rattiyo māso;||
tena māsena dvādasa māsiyo saṁvaccharo||
tena saṁvaccharena dibbaṁ vassa-sahassaṁ Tāvatiṁsānaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānaṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapajjye.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

14. Yāni Visākhā, mānusakāni dve vassa-satāni,||
Yāmānaṁ devānaṁ eso eko rattin-divo,||
tāya rattiyā tiṁsa rattiyo māso,||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbāni dve vassa-sahassāni Yāmānaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānaṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ upapajjye.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

15. Yāni Visākhā, mānusakāni cattāri vassa-satāni,||
Tusitānaṁ devānaṁ eso eko rattin-divo;||
tāya rattiyā tiṁsa rattiyo māso;||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbāni cattāri vassa-sahassāni Tusitānaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānaṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Tusitānaṁ devāṁ saha-vyataṁ upapa-j-jeyya.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

16. Yāni Visākhā, mānusakāni aṭṭha vassa-satāni,||
Nimmāṇaratīnaṁ devānaṁ eso eko rattin-divo,||
tāya rattiyā tiṁsa rattiyo māso,||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbāni aṭṭha vassa-sahassāni Nimmāṇaratīṇaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānaṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

17. Yāni Visākhā, mānusakāni soḷasa vassa-satāni,||
Paranimmita-vasavattīnaṁ devānaṁ eso eko rattin-divo;||
tāya rattiyā tiṁsa rattiyo māso,||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbāni soḷasa vassa-sahassāni Paranimmita-vasavattīnaṁ devānaṁ āyu-p-pamāṇaṁ.|| ||

Ṭhānāṁ kho pan'etaṁ Visākhā, vijjati,||
yaṁ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasitvā kāyassa bhedā param maraṇā Paranimmita-savattīnaṁ devānaṁ saha-vyataṁ upapajjye.|| ||

Idaṁ kho pana me taṁ Visākhā, sandhāya bhāsitaṁ:||
kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.|| ||

 


 

Pāṇaṁ na hāññe na cādinnam ādiye||
Musā na bhāse na ca majjapo siyā||
Abrahma-cariyā virameyya methunā||
Rattiṁ na bhuñjeyya vikāla-bhojanaṁ.|| ||

Mālaṁ na dhāreye na ca gandham ācare||
Mañce chamāyaṁ vasayetha santhate||
Etaṁ hi aṭṭhaṅgikam āh'uposathaṁ||
Buddhena dukkhantagunā pakāsitaṁ.|| ||

Cando ca suriyo ca ubho sudassanā||
Obhāsayaṁ anupariyanti yāvatā,||
Tamonudā te pana antalikkhagā||
Nabhe pabhāsenti disā virocanā.|| ||

Etasmiṁ yaṁ vijjati antare dhanaṁ||
Muttā maṇi veḷuriyaña ca bhaddakaṁ||
Siṅgī suvaṇṇaṁ atha vā pi kañcanaṁ||
Yaṁ jāta-rūpaṁ haṭakan ti vuccati||
Aṭṭhiṅgu petassa uposathassa||
Kalam pi te nānubhavanti soḷasiṁ||
Candappahā tāragaṇā va sabbe.|| ||

Tasmā hi nārī ca naro ca sīlavā||
Aṭṭhaṅgupetaṁ upavass'uposathaṁ||
Puññāni katvāna sukhudayāni||
Aninditā saggam upenti ṭhānan ti.|| ||

[23] - pe - Khujjuttarā upāsikā - pe - || ||

[24] - pe - Sāmāvatī upāsikā - pe - || ||

[25] - pe - Suppavāsā Koliyaṭhitā - pe - || ||

[26] - pe - Suppiyā upāsikā - pe - || ||

[27] - pe - Nakulamātā gahapatāni - pe - || ||

 


Contact:
E-mail
Copyright Statement