Aṅguttara Nikāya
Atthaka Nipāta
Rāgādi Peyyālaṁ
Sutta 93
Aṭṭha-Vimokkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rāgassa bhikkhave abhiññāya aṭṭha dhamma bhāvetabbā.|| ||
Katamāni aṭṭha?|| ||
2. Rūpi rūpāni passati.|| ||
2. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati.|| ||
3. Subhan t'eva adhimutto hoti.|| ||
4. Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā|| ||
'Anatto ākāso' ti|| ||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
5. Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||
'Anattaṁ viññāṇan' ti|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
6. Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||
'N'atthi kiñcī' ti|| ||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
7. Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
8. Sabbosa N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayitaṁ nirodhaṁ upasampajja viharati.|| ||
Ime kho bhikkhave aṭṭha vimokkhā.|| ||
Rāgassa bhikkhave abhiññāya ime aṭṭha dhamma bhāvetabbā" ti.|| ||