Aṅguttara Nikāya
Atthaka Nipāta
Rāgādi Peyyālaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 94
Aṭṭha-Maggaṅga Suttaṁ
[94.1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rāgassa bhikkhave pariññāya aṭṭha dhammā bhāvetabbā.|| ||
Katame aṭṭha?|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Rāgāssa bhikkhave pariññāya ime aṭṭhadhammā bhāvetabbā" ti.|| ||
Sutta 95
Abhibhāyatana Suttaṁ
[95.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rāgassa bhikkhave pariññāya aṭṭha dhamma bhāvetabbā.|| ||
Katamāni aṭṭha?|| ||
2. Ajjhattaṁ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti||
evaṁ saññī hoti.|| ||
3. Ajjhattaṁ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
4. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
5. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
Idaṁ catutthaṁ abhibh'āyatanaṁ.|| ||
6. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
7. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
8. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
9. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||
'Tāni abhibhuyya jānāmi passāmī' ti evaṁ saññi hoti.|| ||
"Rāgassa bhikkhave pariññāya imi aṭṭha dhamma bhāvetabbā ti.|| ||
Sutta 96
Aṭṭha-Vimokkha Suttaṁ
[96.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rāgassa bhikkhave pariññāya aṭṭha dhamma bhāvetabbā.|| ||
Katamāni aṭṭha?|| ||
2. Rūpi rūpāni passati.|| ||
2. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati.|| ||
3. Subhan t'eva adhimutto hoti.|| ||
4. Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā|| ||
'Anatto ākāso' ti|| ||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
5. Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||
'Anattaṁ viññāṇan' ti|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
6. Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||
'N'atthi kiñcī' ti|| ||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
7. Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
8. Sabbosa N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayitaṁ nirodhaṁ upasampajja viharati.|| ||
Ime kho bhikkhave aṭṭha vimokkhā ti.|| ||
"Rāgassa bhikkhave pariññāya ime aṭṭha dhamma bhāvetabbā.|| ||
[Following the pattern in the above three suttas:]
97: AṭṭhaMaggaṅga: rāgassa parikkhayāya
98: Abhibhāyatana: rāgassa parikkhayāya
99: Aṭṭhavimokkha: rāgassa parikkhayāya
100: AṭṭhaMaggaṅga: rāgassa pahānāya
101: Abhibhāyatana: rāgassa pahānāya
102: Aṭṭhavimokkha: rāgassa pahānāya
103: AṭṭhaMaggaṅga: rāgassa khayāya
104: Abhibhāyatana: rāgassa khayāya
105: Aṭṭhavimokkha: rāgassa khayāya
106: AṭṭhaMaggaṅga: rāgassa vayāya
107: Abhibhāyatana: rāgassa vayāya
108: Aṭṭhavimokkha: rāgassa vayāya
109: AṭṭhaMaggaṅga: rāgassa virāgāya
110: Abhibhāyatana: rāgassa virāgāya
111: Aṭṭhavimokkha: rāgassa virāgāya
112: AṭṭhaMaggaṅga: rāgassa nirodhāya
113: Abhibhāyatana: rāgassa nirodhāya
114: Aṭṭhavimokkha: rāgassa nirodhāya
115: AṭṭhaMaggaṅga: rāgassa cāgāya
116: Abhibhāyatana: rāgassa cāgāya
117: Aṭṭhavimokkha: rāgassa cāgāya
118: AṭṭhaMaggaṅga: rāgassa paṭinissaggaāya
119: Abhibhāyatana: rāgassa paṭinissaggaāya
120: Aṭṭhavimokkha: rāgassa paṭinissaggaāya