Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Sambodhi-Pakkhiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[351]

[1][pts][than][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

2. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||

'Sambodhi-pikkhiyānaṁ āvuso dhammānaṁ kā upanisā bhāvanāyā' ti?|| ||

Evaṁ puṭṭho tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ kinti khyākareyyāthā" ti?|| ||

"Bhagava mūlakā no bhante dhammā Bhagavaṁ-ntettikā,||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitasya attho.|| ||

Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

3. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:

'Sambodhi-pakkhīyānaṁ āvuso dhammānaṁ kā upanisā bhāvanāyā' ti?|| ||

Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:|| ||

'Idh'āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo [352] kalyāṇa-sampavaṅko' ti.|| ||

Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ paṭhamā upanisā bhāvanāya.|| ||

4. 'Puna ca paraṁ āvuso bhikkhu sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu' ti.|| ||

Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ dutiyā upanisā bhāvanāya.|| ||

5. Puna ca paraṁ āvuso bhikkhū yā'yaṁ kathā ubhasallekhikā ceto-vivaraṇa-sappāyā seyyath'idaṁ:||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṁsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī hoti akiccha-lābhī akasira-lābhī' ti.|| ||

Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ tatiyā upanisā bhāvanāya.|| ||

6. 'Puna ca paraṁ āvuso bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu' ti.|| ||

Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ catutthi upanisā bhāvanāya.|| ||

7. 'Puna ca paraṁ āvuso bhikku paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhayagāminiyā' ti.|| ||

Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ pañcamī upanisā bhāvanāya.|| ||

 

§

 

8. Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa sīlavā bhavissati Pātimokkha-saṁvara-saṁvuto viharissati ācāra-gocara-sampanno aṇumattesu vijjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||

Appiccha-kathā santuṭṭhi-kathā paviveka-kathā asaṁsagga-kathā viriy'ārambha-kathā sīla-kathā samādhi-kathā paññā-kathā vimutti-kathā vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī.|| ||

Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno paṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
āraddha-viriyo viha- [353] rissati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
paññavā bhavissati,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhakyagāminiyā.|| ||

Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṁ bhāvetabbā:|| ||

Asubhā bhāvetabbā rāgassa pahānāya.|| ||

Mettā bhāvetabbā vyāpādassa pahānāya.|| ||

Ānāpāna-sati bhāvetabbā vitakk'upacchedāya.|| ||

Anicca-saññā bhāvetabbā asmīmānasamūgghātāya,||
aniccasaññino bhikkhave bhikkhuno anatta-saññā saṇṭhāti.|| ||

Anatta-saññī asmīmānasamūgghātaṁ pāpuṇāti,||
diṭṭhe'va dhamme Nibbānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement