Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Sutta 1
Sambodhi-Pakkhiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
2. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
'Sambodhi-pikkhiyānaṁ āvuso dhammānaṁ kā upanisā bhāvanāyā' ti?|| ||
Evaṁ puṭṭho tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ kinti khyākareyyāthā" ti?|| ||
"Bhagava mūlakā no bhante dhammā Bhagavaṁ-ntettikā,||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitasya attho.|| ||
Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
3. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:
'Sambodhi-pakkhīyānaṁ āvuso dhammānaṁ kā upanisā bhāvanāyā' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:|| ||
'Idh'āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo [352] kalyāṇa-sampavaṅko' ti.|| ||
Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ paṭhamā upanisā bhāvanāya.|| ||
■
4. 'Puna ca paraṁ āvuso bhikkhu sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu' ti.|| ||
Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ dutiyā upanisā bhāvanāya.|| ||
■
5. Puna ca paraṁ āvuso bhikkhū yā'yaṁ kathā ubhasallekhikā ceto-vivaraṇa-sappāyā seyyath'idaṁ:||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṁsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||
Eva-rūpiyā kathāya nikāma-lābhī hoti akiccha-lābhī akasira-lābhī' ti.|| ||
Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ tatiyā upanisā bhāvanāya.|| ||
■
6. 'Puna ca paraṁ āvuso bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu' ti.|| ||
Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ catutthi upanisā bhāvanāya.|| ||
■
7. 'Puna ca paraṁ āvuso bhikku paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhayagāminiyā' ti.|| ||
Sambodhi-pakkhiyānaṁ āvuso dhammānaṁ ayaṁ pañcamī upanisā bhāvanāya.|| ||
§
8. Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa sīlavā bhavissati Pātimokkha-saṁvara-saṁvuto viharissati ācāra-gocara-sampanno aṇumattesu vijjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||
Appiccha-kathā santuṭṭhi-kathā paviveka-kathā asaṁsagga-kathā viriy'ārambha-kathā sīla-kathā samādhi-kathā paññā-kathā vimutti-kathā vimutti-ñāṇa-dassana-kathā.|| ||
Eva-rūpiyā kathāya nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī.|| ||
■
Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno paṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
āraddha-viriyo viha- [353] rissati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
■
Kalyāṇa-mittass'etaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
paññavā bhavissati,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhakyagāminiyā.|| ||
Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṁ bhāvetabbā:|| ||
Asubhā bhāvetabbā rāgassa pahānāya.|| ||
Mettā bhāvetabbā vyāpādassa pahānāya.|| ||
Ānāpāna-sati bhāvetabbā vitakk'upacchedāya.|| ||
Anicca-saññā bhāvetabbā asmīmānasamūgghātāya,||
aniccasaññino bhikkhave bhikkhuno anatta-saññā saṇṭhāti.|| ||
Anatta-saññī asmīmānasamūgghātaṁ pāpuṇāti,||
diṭṭhe'va dhamme Nibbānan" ti.|| ||