Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 2

Nissaya-Sampanna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[353]

[1][pts][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Nissaya-sampanno nissaya-sampanno' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante bhikkhu nissaya-sampanno hotī" ti?|| ||

2. "Saddhañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||

Hiriñ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||

Ottappañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||

Viriyañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||

Paññañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveta pahīnam ev'assa taṁ akusalaṁ hoti.|| ||

Taṁ hī'ssa bhikkhuno akusalaṁ pahīnaṁ hoti suppahīnaṁ,||
yaṁsa ariyāya paññāya disvā pahīnaṁ.|| ||

 

§

 

Tena ca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā.|| ||

Katame cattāro?|| ||

Idha bhikkhu, bhikku||
saṅkhāy'ekaṁ paṭisevati,||
saṅkhāy'ekaṁ adhivāseti,||
saṅkhāy'ekaṁ parivajjeti,||
saṅkhāy'ekaṁ vinodeti.|| ||

Evaṁ kho bhikkhu bhikkhu nissaya-sampanno hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement