Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 2
Nissaya-Sampanna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Nissaya-sampanno nissaya-sampanno' ti bhante vuccati.|| ||
Kittāvatā nu kho bhante bhikkhu nissaya-sampanno hotī" ti?|| ||
2. "Saddhañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||
■
Hiriñ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||
■
Ottappañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||
■
Viriyañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveti pahīnam ev'assa taṁ akusalaṁ hoti.|| ||
■
Paññañ ce bhikkhu, bhikkhu nissāya||
akusalaṁ pajahati kusalaṁ bhāveta pahīnam ev'assa taṁ akusalaṁ hoti.|| ||
Taṁ hī'ssa bhikkhuno akusalaṁ pahīnaṁ hoti suppahīnaṁ,||
yaṁsa ariyāya paññāya disvā pahīnaṁ.|| ||
§
Tena ca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhu, bhikku||
saṅkhāy'ekaṁ paṭisevati,||
saṅkhāy'ekaṁ adhivāseti,||
saṅkhāy'ekaṁ parivajjeti,||
saṅkhāy'ekaṁ vinodeti.|| ||
Evaṁ kho bhikkhu bhikkhu nissaya-sampanno hotī ti.|| ||