Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 3
Meghiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Cālikāyaṁ viharati Cālikāya pabbate.|| ||
Tena kho pana samayen'āyasmā Meghiyo Bhagavato upaṭṭhāko hoti.|| ||
Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho āyasmā Meghiyo bhaghavantaṁ etad avoca:|| ||
"Icchām'ahaṁ bhante, Jantugāmaṁ piṇḍāya pavisitun" ti.|| ||
"Yassa dāni tvaṁ Meghiya kālaṁ maññasī" ti.|| ||
■
2. Atha kho āyasmā Meghiyo pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Jantugāmaṁ piṇḍāya pāvisi:|| ||
Jantugāme piṇḍāya caritvā paccābhattaṁ piṇḍa-pāta paṭikkanto yena Kimikālāya nadiyā tīraṁ ten'upasaṅkami.|| ||
Addasā kho āyasmā Meghiyo Kimikālāya nadiyā tire jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno [355] ambavanaṁ pāsādikaṁ ramaṇīyaṁ.|| ||
Disvān'assa etad ahosi:|| ||
"Pāsādikaṁ vat'idaṁ ambavanaṁ ramaṇīyaṁ.|| ||
Alaṁ vat'idaṁ kula-puttassa padhān'atthikassa padhānāya.|| ||
Sace maṁ Bhagavā anujāneyya,||
āgaccheyayāhaṁ imaṁ ambavanaṁ padhānāyā" ti.|| ||
§
3. Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Meghiyo Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Jantugāmaṁ piṇḍāya pāvisiṁ.|| ||
Jantugāme piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Kimikālāya nadiyā tīraṁ ten'upasaṅkamiṁ.|| ||
Addasaṁ kho ahaṁ bhante,||
Kimikālāya nadiyā tīre jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno ambavanaṁ pāsādikaṁ ramaṇīyaṁ,||
disvāna me etad ahosi:|| ||
"Pāsādikaṁ vat'idaṁ ambavanaṁ ramaṇīyaṁ,||
alaṁ vat'idaṁ kula-puttassa padhān'atthikassa padhānāya.|| ||
Sace maṁ Bhagavā anujāneyya||
āgaccheyy'āhaṁ imaṁ ambavanaṁ padhānāyāti.|| ||
Sace maṁ Bhagavā anujāneyya||
gaccheyy'āhaṁ taṁ ambavanaṁ padhānāyā" ti.|| ||
■
"Āgamehi tāva Meghiya, ekak'amhā.|| ||
Tāva yāva añño pi koci bhikkhu āga-c-chatī" ti.|| ||
§
4. Dutiyam pi kho āyasmā Meghiyo Bhagavantaṁ etad avoca:|| ||
"Bhagavato bhante, n'atthi kiñci uttariṁ karaṇīyaṁ,||
n'atthi katassa paticayo.|| ||
Mayihaṁ kho pana bhante,||
atthi uttariṁ karaṇīyaṁ,||
atthi katassa paticayo.|| ||
Sace maṁ Bhagavā anujāneyya,||
gaccheyayāhaṁ taṁ ambavanaṁ padhānāyā" ti.|| ||
■
"Āgamehi tāva Meghiya, ekak'amhā.|| ||
Tāva yāva aññe pi koci bhikkhu āga-c-chatī" ti.|| ||
§
[356] 5. Tatiyam pi kho āyasmā Meghiyo Bhagavantaṁ etad avoca:|| ||
"Bhagavato bhante, n'atthi kiñci uttariṁ karaṇīyaṁ,||
n'atthi katassa paticayo.|| ||
Mayihaṁ kho pana bhante,||
atthi uttariṁ karaṇīyaṁ,||
atthi katassa paticayo.|| ||
Sace maṁ Bhagavā anujāneyya,||
gaccheyayāhaṁ taṁ ambavanaṁ padhānāyā" ti.|| ||
■
"'Padhātan' ti kho Meghiya vadamānaṁ kinti vadeyyāma?|| ||
Yassa dāni tvaṁ Meghiya kālaṁ maññasī" ti.|| ||
■
6. Atha kho āyasmā Meghiyo uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena taṁ ambavanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā taṁ ambavanaṁ ajjhogāhetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
■
Atha kho āyasmato Meghiyassa tasmiṁ Ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācaranti.|| ||
Seyyath'idaṁ:||
kāma-vitakko||
vyāpāda-vitakko||
vihiṁsā-vitakko.|| ||
■
Atha kho āyasmato Meghiyassa etad ahosi:|| ||
"Acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
saddhāya'va tañ c'amhi agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pan'imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto:||
kāma-vitakkena||
vyāpāda-vitakkena||
vihiṁsā-vitakkenā" ti.|| ||
■
7. Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Meghiyo Bhagavantaṁ etad avoca:|| ||
"Idha mayhaṁ bhante tasmiṁ Ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācaranti.|| ||
Seyyath'idaṁ:||
kāma-vitakko||
vyāpāda-vitakko||
vihiṁsā-vitakko.|| ||
Tassa mayhaṁ bhante, etad ahosi:|| ||
"Acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
saddhāya'va tañ c'amhī agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca [357] pan'imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto||
kāma-vitakkena||
vyāpāda-vitakkena||
vihiṁsā-vitakkenā" ti.|| ||
§
"Aparipakkāya Meghiya ceto-vimuttiyā pañca dhammā paripakkāya saṁvaṭṭanti.|| ||
Katame pañca?|| ||
8. Idha Meghiya, bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||
Aparipakkāva Meghiya ceto-vimuttiyā ayaṁ paṭhamo dhammo paripakkāya saṁvaṭṭati.|| ||
■
9. Puna ca paraṁ Meghiya bhikkhu sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
Aparipakkāya Meghiya, ceto-vimuttiyā ayaṁ dutiyo dhammo paripakkāya saṁvaṭṭati.|| ||
■
10. Puna ca paraṁ Meghiya bhikkhū yā'yaṁ kathā abhisallekhikā ceto-vivaraṇasappāyā seyyath'idaṁ:||
appiccha-kathā||
santuṭṭhi-kathā||
paviveka-kathā||
asaṁsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||
Eva-rūpiyā kathāya nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
Aparipakkāya Meghiya, ceto-vimuttiyā ayaṁ tatiyo dhammo paripakkāya saṁvaṭṭati.|| ||
■
11. Puna ca paraṁ Meghiya bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
Aparipakkāya Meghiya ceto-vimuttiyā ayaṁ catuttho dhammo paripakkāya saṁvaṭṭati.|| ||
■
12. Puna ca paraṁ Meghiya bhikkhu paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Aparikkāya Meghiya ceto-vimuttiyā ayaṁ pañcamo dhammo paripakkāya saṁvaṭṭati.|| ||
§
13. Kalyāṇa-mittass'etaṁ Meghiya bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa||
sīlavā bhavissati||
Pātimokkha-saṁvara-saṁvuto viharissati ācāra-gocara- [358] sampanno||
aṇumattesu vijjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||
■
Kalyāṇa-mittass'etaṁ Meghiya bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
yāyaṁ kathā abhisallekhikā ceto-vivaraṇasappāyā.|| ||
Seyyath'idaṁ:|| ||
Appiccha-kathā||
santuṭṭhi-kathā||
paviveka-kathā||
asaṁsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||
Eva-rūpiyā kathāya nikāma-lābhī bhavissati kiccha-lābhī akasira-lābhī.|| ||
■
Kalyāṇa-mittass'etaṁ Meghiya bhigkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa,||
kalyāṇa-sampavaṅkassa||
āraddha-viriyo viharissati akusalānaṁ dhammānaṁ pahānāya||
kusalānaṁ dhammānaṁ upasampadāya||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
■
Kalyāṇa-mittass'etaṁ Meghiya bhikkhuno pāṭikaṅkhaṁ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
paññavā bhavissati uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Tena ca pana Meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṁ bhāvetabbā:||
asubhā bhāvetabbā rāgassa pahānāya,||
mettā bhāvetabbā vyāpādassa pahānāya,||
ānāpāna-sati bhāvetabbā vitakk'upacchadāya,||
anicca-saññā bhāvetabbā asmī-māna-samugghātāya.|| ||
Anicca-saññino Meghiya anatta-saññā saṇṭhāti.|| ||
Anatta-saññī asmī-māna-samugghātaṁ pāpuṇāti diṭṭhe'va dhamme Nibbānan" ti.|| ||