Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 4
Nandaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayen'āyasmā Nandako upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṁseti.|| ||
■
2. Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||
Upasaṅkamitvā bahi dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaṁ āgamayamāno.|| ||
Atha kho Bhagavā kathā-pariyosānaṁ viditvā [359] ukkāsitvā aggalaṁ ākoṭesi.|| ||
Vivariṁsu kho te bhikkhu Bhagavato dvāraṁ.|| ||
Atha kho Bhagavā upaṭṭhāna-sālaṁ pāvisi.|| ||
Pavisitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaṁ Nandakaṁ etad avoca:|| ||
"Dīgho kho tyāyaṁ Nandaka dhamma-pariyāyo bhikkunaṁ paṭihāsi,||
api ca me piṭṭhi āgilāyati bahi dvāra-koṭṭhake ṭhitassa kathā-pariyosānaṁ āgamayamānassā" ti.|| ||
■
3. Evaṁ vutte āyasmā Nandako sārajjamānarūpo||
Bhagavantaṁ etad avoca:|| ||
"Na kho mayahaṁ bhante jānāma||
'Bhagavā bahi dvāra-koṭṭhake ṭhito' ti.|| ||
Sace hi mayaṁ bhante jāneyyāma||
'Bhagavā bahi dvāra-koṭṭhake ṭhito' ti||
ettakam pi no na p-paṭibhāseyyā" ti.|| ||
Atha kho Bhagavā āyasmantaṁ Nandakaṁ sārajjamānarūpaṁ viditvā āyasmantaṁ Nandakaṁ etad avoca:|| ||
"Sādhū sādhū Nandaka,||
etaṁ kho Nandaka,||
tumhākaṁ paṭirūpaṁ kula-puttānaṁ saddhāya agārasmā anagāriyaṁ pabba-jitānaṁ,||
yaṁ tumhe dhammiyā kathāya sannisīdeyyātha;||
sanni-patitānaṁ vo Nandaka dvayaṁ karaṇīyaṁ:|| ||
Dhammī vā kathā,||
ariyo vā tuṇhīhāvo.|| ||
§
Saddho ca Nandaka bhikkhu hoti no ca sīlavā,||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kintāhaṁ saddho ca [360] assaṁ sīlavā cā' ti?|| ||
Yato ca kho Nandaka,||
bhikkhu saddo ca hoti sīlavā ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
no ca lābhī ajjhattaṁ ceto-samathassa.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
'Kiṁ tāhaṁ saddo ca assaṁ sīlavā ca lābhī ca ajjhattaṁ ceto-samathassā' ti?|| ||
Yato ca kho Nandaka bhikkhu saddo ca hoti sīlavā ca,||
lābhī ca ajjhattaṁ ceto-samathassa,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
lābhī ca ajjhattaṁ ceto-samathassa||
na lābhī adhipañña-dhamma-vipassanāya.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Seyyathā pi Nandaka pāṇako catuppādako,||
tass assa eko pādo omako lāmako,||
evaṁ so ten'aṅgena aparipūro assa,||
evam eva kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa||
na lābhī adhipaññādhamma-vipassanāya,||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ;|| ||
'Kinn-ā-haṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññādhamma-vipassanāyā' ti?|| ||
Yato ca kho Nandaka,||
bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa lābhī ca adhipaññādhamma-vipassanāya,||
evaṁ so ten'aṅgena paripūro hotī" ti.|| ||
Idam avoca Bhagavā, idaṁ vatvāna Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
§
4. Atha kho āyasmā Nandako acira-pakkantassa Bhagavato bhikkhu āmantesi:|| ||
"Idān'āvuso Bhagavā catūhi padehi kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakā- [361] setvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
'Saddho ca Nandaka bhikkhu hoti no ca sīlavā,||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
"Kintāhaṁ saddho ca assaṁ sīlavā cā" ti?|| ||
Yato ca kho Nandaka,||
bhikkhu saddo ca hoti sīlavā ca,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
no ca lābhī ajjhattaṁ ceto-samathassa.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ:|| ||
"Kiṁ tāhaṁ saddo ca assaṁ sīlavā ca lābhī ca ajjhattaṁ ceto-samathassā" ti?|| ||
Yato ca kho Nandaka bhikkhu saddo ca hoti sīlavā ca,||
lābhī ca ajjhattaṁ ceto-samathassa,||
evaṁ so ten'aṅgena paripūro hoti.|| ||
■
Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
lābhī ca ajjhattaṁ ceto-samathassa||
na lābhī adhipañña-dhamma-vipassanāya.|| ||
Evaṁ so ten'aṅgena aparipūro hoti.|| ||
Seyyathā pi Nandaka pāṇako catuppādako,||
tass assa eko pādo omako lāmako,||
evaṁ so ten'aṅgena aparipūro assa,||
evam eva kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa||
na lābhī adhipaññādhamma-vipassanāya,||
evaṁ so ten'aṅgena aparipūro hoti.|| ||
Tena taṁ aṅgaṁ paripūretabbaṁ;|| ||
"Kinn-ā-haṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññādhamma-vipassanāyā" ti?|| ||
Yato ca kho Nandaka,||
bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ ceto-samathassa lābhī ca adhipaññādhamma-vipassanāya,||
evaṁ so ten'aṅgena paripūro hotī' ti.|| ||
§
Pañc'ime āvuso ānisaṁsā kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
Katame pañca?|| ||
5. Idh'āvuso, bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Yathā yathā āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Tathā tathāssa Satthā'va piyo ca hoti manāpo ca garu ca bhāvanīyo ca.|| ||
Ayaṁ āvuso, paṭhamo ānisaṁso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
■
6. Puna ca paraṁ āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Yathā yathā āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||
Ayaṁ āvuso dutiyo ānisaṁso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
■
7. Puna ca paraṁ āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Yathā yathā āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ brah- [362] macariyaṁ pakāseti.|| ||
Tathā tathā so tasmiṁ dhamme gambhīraṁ attha-padaṁ paññāya paṭivijjha passati.|| ||
Ayaṁ āvuso tatiyo ānisaṁso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
■
8. Puna ca paraṁ āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Yathā yathā āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Tathā tathā naṁ sabrahma-cārī uttariṁ sambhāventi.|| ||
"Addhā ayam āyasmā patto vā pacchati vā" ti.|| ||
Ayaṁ āvuso, catuttho ānisaṁso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
■
9. Puna ca paraṁ āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Yathā yathā āvuso,||
bhikkhu bhikkhunaṁ dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Tattha tattha ye te bhikkhu sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti,||
te taṁ dhammaṁ sutvā viriyaṁ ārabhanti appattassa pattiyā,||
anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Ye pana tattha bhikkhu Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā-vimuttā,||
te taṁ dhammaṁ sutvā diṭṭhadham- [363] masukha-vihāraṁ yeva anuyuttā viharanti.|| ||
Ayaṁ āvuso, pañcamo ānisaṁso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||
■
Ime kho āvuso, pañca ānisaṁsā kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāyā" ti.|| ||