Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 5

Bala-Saṅgaha-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Cattār'imāni bhikkhave balāni.|| ||

Katamāni cattāriṁ?|| ||

2. Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Katamañ ca bhikkhave paññā-balaṁ?|| ||

3. Ye'dhammā akusalā akusala-saṅkhātā,||
ye dhammā kusal-ā-kusala-saṅkhātā,||
ye dhammā sāvajjā sāvajja-saṅkhātā,||
ye dhammā anavajjā anavajja-saṅkhātā,||
ye dhammā kaṇhā kaṇhasaṅkhātā,||
ye dhammā sukkā sukkasaṅkhātā,||
ye dhammā asevitabbā asevitabba-saṅkhātā,||
ye dhammā sevitabbā sevitabba-saṅkhātā,||
ye dhammā nālamariyā nālamariya-saṅkhātā,||
ye dhammā alamariyā alam-ariya-saṅkhātā,||
tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti.|| ||

Idaṁ vuccati bhikkhave paññā-balaṁ.|| ||

Katamañ ca bhikkhave viriya-balaṁ?|| ||

4. Ye'dhammā akusalā akusala-saṅkhātā,||
ye dhammā sāvajjā sāvajja-saṅkhātā,||
ye dhammā kaṇhā kaṇhasaṅkhātā,||
ye dhammā asevitabbā asevitabbasaṇakhātā,||
ye dhammā nālamariyā nālamariya-saṅkhātā,||
tesaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ye'dhammā kusal-ā-kusala-saṅkhātā,||
ye dhammā anavajjā anavajja-saṅkhātā,||
ye dhammā sukkā sukkasaṅkhātā,||
ye dhammā sevitibbā sevitabba- [364] saṅkhātā,||
ye dhammā alamariyā alam-ariya-saṅkhātā,||
tesaṁ dhammānaṁ paṭilābhāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Idaṁ vuccati bhikkhave viriya-balaṁ.|| ||

Katamañ ca bhikkhave, anavajja-balaṁ?|| ||

5. Idha bhikkhave ariya-sāvako anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||

Idaṁ vuccati bhikkhave anavajja-balaṁ.|| ||

Katamañ ca bhikkhave, saṅgaha-balaṁ?|| ||

6. Cattār'imāni bhikkhave saṅgahavatthuni:|| ||

Dānaṁ peyyavajjaṁ attha-cariyā samān'attatā.|| ||

Etad aggaṁ bhikkhave,||
dānānaṁ yad idaṁ dhammadānaṁ.|| ||

Etad aggaṁ bhikkhave,||
peyyavajjānaṁ,||
yad idaṁ atthikassa ohita-sotassa puna-p-punaṁ dhammaṁ deseti.|| ||

Etad aggaṁ bhikkhave,||
attha-cariyānaṁ,||
yad idaṁ a-s-saddhaṁ saddhā-sampadāya samādapeti niveseti patiṭṭhāpeti,||
du-s-sīlaṁ sīla-sampadāya samādapeti nivesati patiṭṭhāpeti,||
maccharīṁ cāga-sampadāya samādapeti niveseti patiṭṭhāpeti||
duppaññe paññā-sampadāya samādapeti niveseti patiṭṭhāpeti.|| ||

Etad aggaṁ bhikkhave, samān'attatānaṁ,||
yad idaṁ Sotāpanno Sot'āpannassa samānatto,||
Sakad'āgāmī Sakad-āgāmissa samānatto,||
Anāgāmī Anāgāmissa samānatto,||
arahaṁ arahato samānatto.|| ||

Idaṁ vuccati bhikkhave saṅgaha-balaṁ.|| ||

Imāni kho bhikkhave cattāri balānī ti.|| ||

 

§

 

7. Imehi kho bhikkhave catūhi balehi samannāgato ariya-sāvako pañca bhayāni samatikkanto hoti.|| ||

Katamāni pañca?|| ||

8. Ājīvika-bhayaṁ,||
asiloka-bhayaṁ,||
parisa-sārajja-bhayaṁ,||
[365] maraṇa-bhayaṁ,||
duggati-bhayaṁ.|| ||

Sa kho so bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

9. Nāhaṁ ājīvika-bhayassa bhāyāmi.|| ||

Kissāhaṁ ājīvika-bhayassa bhāyissāmi?|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Duppañño kho ājīvika-bhayassa bhāyeyya,||
kusīto ājīvika-bhayassa bhāyeyya,||
sāvajjakāya-kammanto,||
vacī-kammanto,||
mano-kammanto,||
ājīvika-bhayassa bhāyeyya,||
asaṅgāhako ājīvika-bhayassa bhāyeyya.|| ||

10. Nāhaṁ asiloka-bhayassa bhāyāmi.|| ||

Kissāhaṁ asiloka-bhayassa bhāyissāmi?|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Duppañño kho asiloka-bhayassa bhāyeyya,||
kusīto ājīvika-bhayassa bhāyeyya,||
sāvajjakāya-kammanto, vacī-kammanto, mano-kammanto, ājīvika-bhayassa bhāyeyya,||
asaṅgāhako ājīvika-bhayassa bhāyeyya.|| ||

11. Nāhaṁ parisa-sārajja-bhayassa bhāyāmi,||
kissāhaṁ parisa-sārajja-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Duppañño kho parisa-sārajja-bhayassa bhāyeyya,||
kusīto parisa-sārajja-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto parisa-sārajja-bhayassa bhāyeyya,||
asaṅgāhako parisa-sārajja-bhayassa bhāyeyya.|| ||

12. Nāhaṁ maraṇa-bhayassa bhāyāmi,||
kissāhaṁ maraṇa-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Duppañño kho maraṇa-bhayassa bhāyeyya,||
kusīto maraṇa-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto marabhayassa bhāyeyya,||
asaṅgāhako marabhayassa bhāyeyya.|| ||

13. Nāhaṁ duggati-bhayassa bhāyāmi,||
kissāhaṁ duggati-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgaha-balaṁ.|| ||

Duppañño kho duggati-bhayassa bhāyeyya,||
kusīto duggati-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto duggati-bhayassa bhāyeyya,||
asaṅgāhako duggati-bhayassa bhāyeyya.|| ||

Imehi kho bhikkhave catūhi balehi samannāgato ariya-sāvako imāni pañca-bhayāni samatikkanto hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement