Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 6

Sevitabb-ā-Sevitabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[ ]

[1][pts][upal] Evaṁ me sutaṁ:|| ||

Sāvatthī Nidānaṁ.|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Puggalo pi āvuso du-vidhena veditabbo:||
sevitabbo pi,||
asevitabbo pi.|| ||

Cīviram pi āvuso du-vidhena veditabbaṁ:||
sevitabbam pi,||
asevitabbam pi.|| ||

Piṇḍapāto pi āvuso du-vidhena veditabbo:||
sevitabbo pi,||
asevitabbo pi.|| ||

Senāsanam pi āvuso du-vidhena veditabbaṁ:||
sevitabbam pi,||
asevitabbam pi.|| ||

Gāmanigamo pi āvuso du-vidhena veditabbo:||
sevitabbo [366] pi,||
asevitabbo pi.|| ||

Janapada-padeso pi āvuso du-vidhena veditabbo:||
sevitabbo pi,||
asevitabbo pi.|| ||

 

§

 

3. Puggalo pi āvuso du-vidhena veditabbo:||
sevitabbo pi,||
asevitabbo pī"||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

'Imaṁ kho me puggalaṁ sevato akusalā dhammā abhivaḍḍhati,||
kusalā dhammā parihāyanti.|| ||

Ye ca kho me pabba-jitena jīvita parikkhārā samudānetabbā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te ca kasirena samudāgacchanti.|| ||

Yassa c'amhi attāya agārasmā anagāriyaṁ pabba-jito,||
so ca me sāmaññattho na bhāvanā-pāripūriṁ gacchatī" ti.|| ||

Ten'āvuso, puggalena so puggalo ratti-bhāgaṁvā divasabhāgaṁ vā saṅkhā pi anāpucchā pakkamitabbaṁ nānubandhitabbo:|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

"Imaṁ kho me puggalaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā paribhāyanti.|| ||

Ye ca kho me pabba-jitena jīvita parikkhārā samudānetabbā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te ca appakasirena samudāgacchanti.|| ||

Yassa c'amhi atthāya agārasmā anagāriyaṁ pabba-jito,||
so ca me sāmaññattho na bhāvanā-pāripūriṁ gacchatī ti.|| ||

Ten'āvuso puggalena so puggalo saṅkhā pi anāpucchā pakkamitabbaṁ nānubandhitabbo.|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

"Imaṁ kho me puggalaṁ sevato aku- [367] salā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhanti.|| ||

Ye ca kho me pabba-jitena jīvita parikkhārā samudānetabbā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te ca appakasirena samudāgacchanti.|| ||

Yassa c'amhi atthāya agārasmā anagāriyaṁ pabba-jito,||
so ca me sāmaññattho bhāvanā-pāripūriṁ gacchatī ti.|| ||

Tenāvuso puggalena so puggalo saṅkhā pi anubandhitabbo na pakkamitabbaṁ.|| ||

Tattha yaṁ jaññā puggalaṁ:|| ||

"Imaṁ kho me puggalaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhanti.|| ||

Ye ca kho me pabba-jitena jīvita-parikkhārā samudānetabbā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te ca appakasirena samudāgacchanti.|| ||

Yassa c'amhi atthāya agārasmā anagāriyaṁ pabba-jito,||
so ca me sāmaññattho bhāvanā-pāripūriṁ gacchatī ti.|| ||

Tenāvuso puggalena so puggalo yāva-jīvaṁ anubandhitabbo na pakkamitabbaṁ api panujjamānena.|| ||

"Puggalo pi āvuso du-vidhena veditabbo:||
sevitabbo pi asevitabbo pī" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

4. Cīvaram pi kho āvuso du-vidhena veditabbaṁ sevitabbam pi asevitabbam pī" ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā cīvaraṁ:|| ||

"Idaṁ kho me cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā paribhāyantī" ti.|| ||

Eva-rūpaṁ cīvaraṁ na sevitabbaṁ.|| ||

Tattha yaṁ jaññā cīvaraṁ:|| ||

"Idaṁ kho me cīvaraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī" ti.|| ||

Eva-rūpaṁ cīvaraṁ sevitabbaṁ.|| ||

"Ciram pi kho āvuso du-vidhena veditabbaṁ:||
sevitabbam pi asevitabbampī" ti.|| ||

Iti yaṁ taṁ vuttaṁ||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

5. "Piṇḍa-pāto pi āvuso du-vidhena veditabbo:||
sevitabbo pi asevitabbo pī" ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā piṇḍa-pātaṁ:|| ||

"Imaṁ kho me piṇḍa-pātaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā paribhāyantī" ti.|| ||

Eva-rūpo piṇḍa-pāto na sevitabbo.|| ||

Tattha yaṁ jaññā piṇḍa-pātaṁ:|| ||

"Imaṁ kho me piṇḍa-pātaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī" ti.|| ||

Eva-rūpo piṇḍa-pāto sevitabbo:|| ||

"Piṇaḍapāto pi āvuso du-vidhena veditabbo:||
sevitabbo pi asevitabbopī" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

6. "Senāsanam pi kho āvuso du-vidhena veditabbaṁ:||
sevitabbam pi asevitabbam pī" ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā sen'āsanaṁ:|| ||

"Idaṁ kho me sen'āsanaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā paribhāyantī" ti.|| ||

Eva-rūpaṁ sen'āsanaṁ na sevitabbaṁ.|| ||

Tattha yaṁ jaññā sen'āsanaṁ.|| ||

"Idaṁ kho me sen'āsanaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhaḍantī" ti.|| ||

Eva-rūpaṁ sen'āsanaṁ sevitabbaṁ.|| ||

"Senāsanam pi āvuso du-vidhena veditabbaṁ:||
sevitabbam pi asevitabbampī" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

7. "Gāmanigamo pi āvuso du-vidhena veditabbo:||
sevitabbo pi asevitabbopī" ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā gāmani-gamaṁ:|| ||

"Imaṁ kho me gāmani-gamaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī" ti.|| ||

Eva-rūpo gāmani-gamo na sevitabbo.|| ||

Tattha yaṁ jaññā gāmani-gamaṁ.|| ||

"Imaṁ kho me gāmani-gamaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī" ti.|| ||

Eva-rūpo gāmani-gamo sevitabbo.|| ||

"Gāmanigamo pi āvuso du-vidhena veditabbo sevitabbo pi asevitabbopī" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

8. "Janapada-padeso pi āvuso du-vidhena veditabbo:||
sevitabbo pi asevitabbopī" ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tattha yaṁ jaññā jana-pada-padesaṁ:|| ||

"Imaṁ kho me jana-pada-padesaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhanti" ti.|| ||

Eva-rūpo jana-pada-padeso na sevitabbo.|| ||

"Janapadapanadeso pi āvuso du-vidhena veditabbo sevitabbo pi asevitabbopī" ti.|| ||

Iti yaṁ tacaṁ vuttaṁ,||
idam etaṁ paṭicca vuttanti.|| ||

 


Contact:
E-mail
Copyright Statement