Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 7
Sutavā-Paribbājaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts][upal][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||
Atha kho Sutavā paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sutavā paribbājako Bhagavantaṁ etad avoca:|| ||
2. "Ekam idaṁ bhante,||
samayaṁ Bhagavā idh'eva Rājagahe viharati Giribbaje.|| ||
Tatra me bhante,||
Bhagavato sammukhā sutaṁ||
sammukhā paṭiggahītaṁ:|| ||
'Yo so Sutavā Bhikkhu arahaṁ khīṇ'āsavo||
vusitavā||
kata-karaṇīyo ohita- [370] bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṁyojano||
samma-d-aññā-vimutto,||
abhabbo so pañca ṭhānāni ajjhā-carituṁ:|| ||
Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu adinnaṁ theyya-saṅkhātaṁ ādātuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ paṭisevitūṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathā pi pubbe agārika-bhuto' ti.|| ||
Kacci me taṁ bhante,||
Bhagavato sussutaṁ suggahītaṁ sumana-sikataṁ sūpadhāritan ti?"|| ||
§
3. "Taggha te taṁ Sutavā,||
sussutaṁ suggahītaṁ sumana-sikataṁ supadhāritaṁ.|| ||
Pubbe c'āhaṁ Sutavā, etarahi ca evaṁ vadāmi:|| ||
'Yo so bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṁyojano samma-d-aññā-vimutto,||
abhabbo so nava ṭhānāni ajjhā-carituṁ:|| ||
Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhū adinnaṁ theyya-saṅkhātaṁ ādātuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevītuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ seyyathā pi pubbe agāriya-bhuto.|| ||
Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṁ gatuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṁ gatuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṁ gantuṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu bhay-ā- [371] gatim gantum.'|| ||
Pubbe c'āhaṁ Sutavā,||
etarahi ca evaṁ vadāmi.|| ||
Yo so bhikkhu arahaṁ vūsitavā kata-karaṇīyo ohitahāro anuppatta-sadattho parikkhiṇa-bhava-saṁyojano samma-d-aññā vimutto||
abhabbo so imāni nava-ṭhānāni ajjhā-caritun" ti.|| ||