Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 7

Sutavā-Paribbājaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[369]

[1][than][pts][upal][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||

Atha kho Sutavā paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Sutavā paribbājako Bhagavantaṁ etad avoca:|| ||

2. "Ekam idaṁ bhante,||
samayaṁ Bhagavā idh'eva Rājagahe viharati Giribbaje.|| ||

Tatra me bhante,||
Bhagavato sammukhā sutaṁ||
sammukhā paṭiggahītaṁ:|| ||

'Yo so Sutavā Bhikkhu arahaṁ khīṇ'āsavo||
vusitavā||
kata-karaṇīyo ohita- [370] bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṁyojano||
samma-d-aññā-vimutto,||
abhabbo so pañca ṭhānāni ajjhā-carituṁ:|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu adinnaṁ theyya-saṅkhātaṁ ādātuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ paṭisevitūṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathā pi pubbe agārika-bhuto' ti.|| ||

Kacci me taṁ bhante,||
Bhagavato sussutaṁ suggahītaṁ sumana-sikataṁ sūpadhāritan ti?"|| ||

 

§

 

3. "Taggha te taṁ Sutavā,||
sussutaṁ suggahītaṁ sumana-sikataṁ supadhāritaṁ.|| ||

Pubbe c'āhaṁ Sutavā, etarahi ca evaṁ vadāmi:|| ||

'Yo so bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṁyojano samma-d-aññā-vimutto,||
abhabbo so nava ṭhānāni ajjhā-carituṁ:|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhū adinnaṁ theyya-saṅkhātaṁ ādātuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevītuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṁ gatuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṁ gatuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṁ gantuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu bhay-ā- [371] gatim gantum.'|| ||

Pubbe c'āhaṁ Sutavā,||
etarahi ca evaṁ vadāmi.|| ||

Yo so bhikkhu arahaṁ vūsitavā kata-karaṇīyo ohitahāro anuppatta-sadattho parikkhiṇa-bhava-saṁyojano samma-d-aññā vimutto||
abhabbo so imāni nava-ṭhānāni ajjhā-caritun" ti.|| ||

 


Contact:
E-mail
Copyright Statement