Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 8
Sajajha-Paribbājaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal][olds][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||
Atha kho Sajjho paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sajjha paribbājako Bhagavantaṁ etad avoca:|| ||
"Ekam idaṁ bhante,||
samayaṁ Bhagavā idh'eva Rājagahe viharati Giribbaje,||
tatra me bhante,||
Bhagavato sammukhā sutaṁ sammukhā paṭiggahītaṁ:|| ||
'Yo so Sajjha,||
bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṁ yojano samma-d-aññā vimutto,||
abhabbo so pañca-ṭhānāni ajjhācarituṁ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sañcīcca pāṇaṁ jīvitā voropetuṁ,||
abhabbo khīṇ'āsavo bhikkhu adinnaṁ theyya saṅkhātaṁ ādātuṁ,||
abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevitūṁ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paṭisevituṁ,||
seyyathā pi pubbe agāriya-bhuto' ti.|| ||
Kacci me taṁ bhante,||
Bhagavato sussutaṁ suggahītaṁ sumana-sikataṁ sūpadhāritan" ti.|| ||
§
[372] "Taggha te taṁ, Sajajha,||
sussutaṁ suggahītaṁ sumana-sikataṁ supadhāritaṁ.|| ||
Pubbe c'āhaṁ sajajha,||
etarahi ca evaṁ vadāmi.|| ||
'Yo so bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṁyojano samma-d-aññā-vimutto.|| ||
Abhabbo sonava-ṭhānāni ajjhācarituṁ:||
abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ,||
abhabbo khīṇ'āsavo bhikkhū adinnaṁ theyya-saṅkhātaṁ ādātuṁ,||
abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevītuṁ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ,||
seyyathā pi pubbe agāriya-bhuto.|| ||
Abhabbo khīṇ'āsavo bhikkhu Buddhaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu Dhammaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu Saṅghaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu sikkhaṁ paccakkhātuṁ pubbevāhaṁ Sutavā, etarahi ca evaṁ vadāmi:|| ||
Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ seyyathā pi pubbe agāriya-bhuto.|| ||
Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṁ gantuṁ abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṁ gantuṁ,||
abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṁ gantuṁ,||
abhabbo khīṇ'āsavo bhikkhu bhayāgatiṁ gantuṁ.'|| ||
Pubbe c'āhaṁ sajajha,||
etarahi ca evaṁ vadāmi.|| ||
Yo kho bhikkhu arahaṁ khīṇ'āsavo vusitvā kataṅkaraṇīyo ohita-bhāro anuppatta-sadattho parikkhiṇa-bhava-saṁyojano,||
samma-d-aññā vimutto,||
abhabbo so imāni nava-ṭhānāni ajjhācaritun" ti.|| ||