Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 8

Sajajha-Paribbājaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts][upal][olds][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||

Atha kho Sajjho paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Sajjha paribbājako Bhagavantaṁ etad avoca:|| ||

"Ekam idaṁ bhante,||
samayaṁ Bhagavā idh'eva Rājagahe viharati Giribbaje,||
tatra me bhante,||
Bhagavato sammukhā sutaṁ sammukhā paṭiggahītaṁ:|| ||

'Yo so Sajjha,||
bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṁ yojano samma-d-aññā vimutto,||
abhabbo so pañca-ṭhānāni ajjhācarituṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcīcca pāṇaṁ jīvitā voropetuṁ,||
abhabbo khīṇ'āsavo bhikkhu adinnaṁ theyya saṅkhātaṁ ādātuṁ,||
abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevitūṁ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paṭisevituṁ,||
seyyathā pi pubbe agāriya-bhuto' ti.|| ||

Kacci me taṁ bhante,||
Bhagavato sussutaṁ suggahītaṁ sumana-sikataṁ sūpadhāritan" ti.|| ||

 

§

 

[372] "Taggha te taṁ, Sajajha,||
sussutaṁ suggahītaṁ sumana-sikataṁ supadhāritaṁ.|| ||

Pubbe c'āhaṁ sajajha,||
etarahi ca evaṁ vadāmi.|| ||

'Yo so bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṁyojano samma-d-aññā-vimutto.|| ||

Abhabbo sonava-ṭhānāni ajjhācarituṁ:||
abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ,||
abhabbo khīṇ'āsavo bhikkhū adinnaṁ theyya-saṅkhātaṁ ādātuṁ,||
abhabbo khīṇ'āsavo bhikkhu methunaṁ dhammaṁ patisevītuṁ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṁ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ,||
seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu Buddhaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu Dhammaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu Saṅghaṁ paccakkhātuṁ abhabbo khīṇ'āsavo bhikkhu sikkhaṁ paccakkhātuṁ pubbevāhaṁ Sutavā, etarahi ca evaṁ vadāmi:|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṁ seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṁ gantuṁ abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṁ gantuṁ,||
abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṁ gantuṁ,||
abhabbo khīṇ'āsavo bhikkhu bhayāgatiṁ gantuṁ.'|| ||

Pubbe c'āhaṁ sajajha,||
etarahi ca evaṁ vadāmi.|| ||

Yo kho bhikkhu arahaṁ khīṇ'āsavo vusitvā kataṅkaraṇīyo ohita-bhāro anuppatta-sadattho parikkhiṇa-bhava-saṁyojano,||
samma-d-aññā vimutto,||
abhabbo so imāni nava-ṭhānāni ajjhācaritun" ti.|| ||

 


Contact:
E-mail
Copyright Statement