Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga
Sutta 15
Gaṇḍ'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal] Evaṁ me sutaṁ,|| ||
Sāvatthi nidānaṁ|| ||
Seyyathā pi, bhikkhave,||
gaṇḍo aneka-vassagaṇiko tass'assu nava vaṇa-mukhāni nava abhedana-mukhāni,||
tato yaṁ kiñci pagghareyya asuci yeva pagghareyya,||
dugganadhaṁ yeva pagghareyya,||
jegucchiyaṁ yeva pagghareyya.|| ||
Yaṁ kiñci pasaveyya asuci yeva pasaveyya,||
du-g-gandhaṁ yeva pasaveyya,||
jegucchiyaṁ yeva pasaveyya.|| ||
'Gaṇḍo' ti kho bhikkhave,||
imasseva cātu-m-mahā-bhutikassa kāyassa adhivacanaṁ mātā-pettika-sambhavassa odana-kummās'u-pavayassa anicc'ucchādana-parimaddana bhedana viddhaṁsana-dhammassa tassa nava vana-mukhāni.|| ||
Nava abhedana-mukhāni,||
tato yaṁ kiñci paggharati asuci yeva paggharati,||
du-g-gandhaṁ yeva paggharati,||
jegucchiyaṁ yeva [387] paggharati.|| ||
Yaṁ kiñci pasavati asuci yeva pasavati,||
du-g-gandheṁ yeva pasavati,||
jegucchiyaṁ yeva pasavati.|| ||
Tasmātiha bhikkhave imasmiṁ kāye nibbindathā" ti.|| ||