Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 15

Gaṇḍ'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][upal] Evaṁ me sutaṁ,|| ||

Sāvatthi nidānaṁ|| ||

Seyyathā pi, bhikkhave,||
gaṇḍo aneka-vassagaṇiko tass'assu nava vaṇa-mukhāni nava abhedana-mukhāni,||
tato yaṁ kiñci pagghareyya asuci yeva pagghareyya,||
dugganadhaṁ yeva pagghareyya,||
jegucchiyaṁ yeva pagghareyya.|| ||

Yaṁ kiñci pasaveyya asuci yeva pasaveyya,||
du-g-gandhaṁ yeva pasaveyya,||
jegucchiyaṁ yeva pasaveyya.|| ||

'Gaṇḍo' ti kho bhikkhave,||
imasseva cātu-m-mahā-bhutikassa kāyassa adhivacanaṁ mātā-pettika-sambhavassa odana-kummās'u-pavayassa anicc'ucchādana-parimaddana bhedana viddhaṁsana-dhammassa tassa nava vana-mukhāni.|| ||

Nava abhedana-mukhāni,||
tato yaṁ kiñci paggharati asuci yeva paggharati,||
du-g-gandhaṁ yeva paggharati,||
jegucchiyaṁ yeva [387] paggharati.|| ||

Yaṁ kiñci pasavati asuci yeva pasavati,||
du-g-gandheṁ yeva pasavati,||
jegucchiyaṁ yeva pasavati.|| ||

Tasmātiha bhikkhave imasmiṁ kāye nibbindathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement