Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga
Sutta 16
Saññā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][olds] Evaṁ me sutaṁ.|| ||
Sāvatthi nidānaṁ.|| ||
"Nava yimā bhikkhave, saññā bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṁsā||
amato-gadhā||
amata-pariyosānā.|| ||
Katamā nava?|| ||
2. Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkula-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||
Imā kho bhikkhave, nava saññā bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṁsā||
amato-gadhā||
amata-pariyosānā" ti.|| ||