Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 17

Kul'Opagamana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts][upal] Evaṁ me sutaṁ.|| ||

Sāvatthi nidānaṁ.|| ||

"Navahi bhikkhave, aṅgehi samannāgataṁ kulaṁ anupaganatvā vā nālaṁ upagantuṁ,||
upagantvā vā nālaṁ upanisīdituṁ.|| ||

Katamehi navahi?|| ||

Na manāpena paccuṭṭhenti,||
na manāpena abhivādenti,||
na manāpena āsanaṁ denti,||
santamassa pariguhanti,||
bahukam pi thokaṁ denti,||
paṇitam pi lukhaṁ denti,||
asakkaccaṁ denti no sakkaccaṁ,||
na upanisīdanni Dhamma-savaṇāya,||
bhāsitassa na rasīyanti.|| ||

Imehi kho bhikkhave, navahaṅgehi samannāgataṁ kulaṁ anupaganatvā vā nālaṁ upaganatuṁ,||
upaganat vā nālaṁ upanisīdituṁ.|| ||

 

§

 

Navahi bhikkhave, aṅgehi samannāgataṁ kulaṁ anupaganatvā vā alaṁ upagantuṁ,||
upagantvā vā alaṁ upanisīdituṁ.|| ||

Katamehi navahi?|| ||

Manāpena paccuṭṭhenti,||
manāpena abhivādenti,||
manāpena āsanaṁ denti,||
santamassa pariguhanti,||
bahukam pi bahukaṁ denti,||
paṇitam pi paṇitaṁ denti,||
sakkaccaṁ denti no asakkaccaṁ,||
upanisīdanni Dhamma-savaṇāya,||
bhāsitassa rasīyanti.|| ||

Imehi kho bhikkhave, navahaṅgehi samannāgataṁ kulaṁ anupagantvā vā alaṁ upaganatuṁ,||
upagantvā vā alaṁ upanisīditun" ti.|| ||

 


Contact:
E-mail
Copyright Statement