Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga
Sutta 17
Kul'Opagamana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] Evaṁ me sutaṁ.|| ||
Sāvatthi nidānaṁ.|| ||
"Navahi bhikkhave, aṅgehi samannāgataṁ kulaṁ anupaganatvā vā nālaṁ upagantuṁ,||
upagantvā vā nālaṁ upanisīdituṁ.|| ||
Katamehi navahi?|| ||
Na manāpena paccuṭṭhenti,||
na manāpena abhivādenti,||
na manāpena āsanaṁ denti,||
santamassa pariguhanti,||
bahukam pi thokaṁ denti,||
paṇitam pi lukhaṁ denti,||
asakkaccaṁ denti no sakkaccaṁ,||
na upanisīdanni Dhamma-savaṇāya,||
bhāsitassa na rasīyanti.|| ||
Imehi kho bhikkhave, navahaṅgehi samannāgataṁ kulaṁ anupaganatvā vā nālaṁ upaganatuṁ,||
upaganat vā nālaṁ upanisīdituṁ.|| ||
§
Navahi bhikkhave, aṅgehi samannāgataṁ kulaṁ anupaganatvā vā alaṁ upagantuṁ,||
upagantvā vā alaṁ upanisīdituṁ.|| ||
Katamehi navahi?|| ||
Manāpena paccuṭṭhenti,||
manāpena abhivādenti,||
manāpena āsanaṁ denti,||
santamassa pariguhanti,||
bahukam pi bahukaṁ denti,||
paṇitam pi paṇitaṁ denti,||
sakkaccaṁ denti no asakkaccaṁ,||
upanisīdanni Dhamma-savaṇāya,||
bhāsitassa rasīyanti.|| ||
Imehi kho bhikkhave, navahaṅgehi samannāgataṁ kulaṁ anupagantvā vā alaṁ upaganatuṁ,||
upagantvā vā alaṁ upanisīditun" ti.|| ||