Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 18

Nav'Aṅg'Uposatha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[388]

[1][pts][upal] Evaṁ me sutaṁ.|| ||

Sāvatthi nidānaṁ.|| ||

"Navah'aṅgehi samannāgato Bhikkhave uposatho upavuttho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro.|| ||

 

§

 

Kathaṁ upavuttho ca bhikkhave,||
navah'aṅgehi samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro?|| ||

2. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhuta-hit-ā-nukampī viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayā-panno sabba-pāṇā-bhuta-hit-ā-nukampī viharāmi.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā paṭhamena aṅgena samannāgato hoti.|| ||

3. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto adinnādānaṁ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ adinnādānaṁ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā dutiyena aṅgena samannāgato hoti.|| ||

[389] 4. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto abrahma-cariyaṁ pahāya brahma-cārī ārā-cāraviratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ abrahma-cārinaṁ pahāya brahma-cārī ārā-cāraviratā methunā gāma-dhammā.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā tatiyena aṅgena samannāgato hoti.|| ||

5. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto musā-vādaṁ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṁvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ musā-vādā pahāya musā-vādā paṭivirato sacca-vādī sacca-sandhā theto paccayikā avisaṁvādakā lokassa.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā catutthena aṅgena samannāgato hoti.|| ||

6. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ surāmeraya majjamādaṭṭhānaṁ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā pañcamena aṅgena samannāgato hoti.|| ||

7. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto ekahattikā ratt'ūparatā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ ekahattiko ratt'ūparato vikāla-bhojano.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||

8. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā sattamena aṅgena samannāgato hoti.|| ||

9. Idha, bhikkhave, ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṁ Arahanto uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṁ kap- [390] penti mañcake vā tiṇa-santhārake vā.|| ||

Aham p'ajja imañ ca rattiṁ imañ ca divasaṁ uccā-sayana-mahā-sayanaṁ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Imānā p'aṅgena arahataṁ anukaromi,||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||

10. Idha, bhikkhave, ariya-sāvako mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ disaṁ pharitvā viharati,||
tathā tatiyaṁ disaṁ pharitvā viharati||
tathā catutthaṁ disaṁ pharitvā viharati.|| ||

Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Iminā navamena aṅgena samannāgato hoti.|| ||

Evaṁ ca upavuttho kho bhikkhave,||
navahaṅgasa samannāgato uposatho maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro ti.|| ||

 


Contact:
E-mail
Copyright Statement