Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga
Sutta 20
Velāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal] Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||
"Api nū te gahapati, kule dānaṁ dīyatī" ti?|| ||
"Dīyati me bhante, kule dānaṁ,||
tañ ca kho lūkhaṁ kaṇājakaṁ bilaṅga-dutiyan" ti.|| ||
■
2. "Lukhañ ce pi gahapati,||
dānaṁ deti paṇītaṁ vā,||
tañ ca asakkaccaṁ deti,||
acitti-katvā deti,||
asahatthā deti,||
apaviddhaṁ deti,||
anāgamana-diṭṭhiko deti;||
yattha yattha tassa tassa dānassa vipāko nibbattati,||
na uḷārāya bhatta-bhogāya cittaṁ namati,||
na uḷārāya vattha-bhogāya cittaṁ namati,||
na uḷārāya yāna-bhogāya cittaṁ namati,||
na uḷāresu pañcasu kāma-guṇesu bhogāya cittaṁ namati;||
ye pi'ssa te [393] honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kamma-karā ti vā,||
te pi na sussusanti,||
na sotaṁ odāhanti,||
na aññā-cittaṁ upaṭṭhapenti.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ gahapati,||
hoti asakkacca-katānaṁ kammānaṁ vipāko.|| ||
■
3. Lukhañ ce pi gahapati,||
dānaṁ deti paṇītaṁ vā,||
tañ ca sakkaccaṁ deti,||
citti-katvā deti,||
sahatthā deti,||
anapaviddhaṁ deti,||
āgamana-diṭṭhiko deti;||
yattha yattha tassa tassa dānassa vipāko nibbattati,||
uḷārāya bhatta-bhogāya cittaṁ namati,||
uḷārāya vattha-bhogāya cittaṁ namati,||
uḷārāya yāna-bhogāya cittaṁ namati,||
uḷāresu pañcasu kāma-guṇesu bhogāya cittaṁ namati.|| ||
Ye pi'ssa te honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kamma-karā ti vā||
te pi sussusanti,||
sotaṁ odahanti,||
aññā-cittaṁ upaṭṭhapenti.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ gahapati,||
hoti sakkaccakatānaṁ kammānaṁ vipāko.|| ||
§
4. Bhūta-pubbaṁ gahapati,||
Velāmo nāma brāhmaṇo ahosi.|| ||
So eva-rūpaṁ dānaṁ adāsi mahā-dānaṁ:|| ||
Catur-ā-sīti suvaṇṇa-pātisahassāni adāsi rūpiya pūrāni,||
catur-ā-sīti rūpiya-pātisahassāni adāsi suvaṇṇa-purāni,||
catur-ā-sīti kaṁsa-pātisahassāni adāsi hirañña-purāni,||
catur-ā-sīti hatthi-sahassāni adāsi sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-sañchannāni||
catur-ā-sīti ratha-sahassāni adāsi sīha-camma-parivārāni vyāggha-camma-parivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-sañchannāni||
catur-ā-sīti dhenu-sahassāni adāsi dukula-santhanāni kaṁs'ūpadhāraṇāni,||
catur-ā-sīti kaññā-sahassāni adāsi āmutta-maṇi-kuṇḍalāyo,||
catur-ā-sīti pallaṅka-sahassāni [394] adāsi goṇa-katthatāni paṭikattatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni,||
sā-uttara-c-chadāni ubhato lohita-kūpa-dhānāni,||
catur-ā-sīti vattha-koṭi-sahassāni adāsi khoma-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ kappāsika-sukhumānaṁ||
ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa?|| ||
Najjo maññe vissandati.|| ||
■
5. Siyā kho pana te gahapati.|| ||
Evam assa 'Añño nūna tena samayena Velāmo brāhmaṇo ahosi||
so taṁ dānaṁ adāsi mahā-dānan' ti.|| ||
Na kho pan'etaṁ gahapati,||
evaṁ daṭṭhabbaṁ.|| ||
Ahaṁ tena samayena Velāmo brāhmaṇo ahosiṁ,||
ahaṁ taṁ dānaṁ adāsiṁ mahā-dānaṁ.|| ||
Tasmiṁ kho pana gahapati,||
dāne na koci dakkhiṇeyyo ahosi||
na taṁ koci dakkhinaṁ visodheti.|| ||
■
Yaṁ gahapati, Velāmo brāhmaṇo dānaṁ adāsi, mahā-dānaṁ,||
yo c'ekaṁ dīṭṭhisampannaṁ bhojeyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca sataṁ diṭṭhi-sampannānaṁ bhojeyya,||
yo c'ekaṁ Sakad-āgāmiṁ bojeyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca sataṁ Sakad'āgāmīnaṁ bhojeyya,||
yo c'ekaṁ Anāgāmiṁ bojeyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca sataṁ Anāgāminaṁ bhojeyya,||
yo c'ekaṁ Arahantaṁ bhojeyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca sataṁ Arahantaṁ bhojeyya,||
yo c'ekaṁ Pacceka-Buddhaṁ bho- [395] jeyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca Pacceka-Buddhānaṁ bhojeyya,||
yo ca Tathāgataṁ Arahantaṁ Sammā Sambuddhaṁ bhojeyya||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca buddhapamūkhaṁ bhikkhu-saṅghaṁ bhojeyya,
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca cātudadisaṁ Saṅghaṁ uddissa vihāraṁ kārāpeyya||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca pasanna-citto buddañ ca Dhammañ ca Saṅghañ ca saraṇaṁ gaccheyya||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo ca pasanna-citto sikkhā-padāni samādiyeyya pāṇ-ā-tipātā veramaṇīṁ,||
adinn'ādānā veramaṇīṁ,||
kāmesu micchā-cārā veramaṇiṁ,||
musā-vādā veramaṇiṁ,||
surā-mera-yamajja-pamā-daṭṭhānā veramaṇiṁ,||
yo ca antamaso gaddūhana-mattam pi,||
metta-cittaṁ bhāveyya,||
idaṁ tato maha-p-phalataraṁ.|| ||
■
Yañ ca gahapati Velāmo brāhmaṇo dānaṁ adāsi mahā-dānaṁ,||
yo c'ekaṁ diṭṭhi-sampannaṁ bhojeyya,||
yo ca sataṁ diṭṭhi-sampannānaṁ bhojeyya,||
yo cekaṁ Sakad-āgāmiṁ bhojeyya,||
yo ca sataṁ Sakad'āgāmīnaṁ bhojeyya,||
yo cekaṁ Anāgāmiṁ bhojeyya,||
yo ca sataṁ Anāgāmīnaṁ bhojeyya,||
yo cekaṁ Arahantaṁ bhojeyya,||
yo ca sataṁ Arahantānaṁ bhojeyya,||
yo cekaṁ Pacceka-Buddhaṁ bhojeyya,||
yo ca sataṁ Pacceka-Buddhānaṁ bhojeyya.|| ||
Yo ca Tathāgataṁ Arahantaṁ Sammā Sambuddhaṁ bhojeyya,||
yo ca Buddha-pamūkhaṁ bhikkhu-saṅghaṁ bhojeyya,||
yo ca cātud-disaṁ Saṅghaṁ uddissa vihāraṁ kārāpeyya,||
yo ca pasanna-citto Buddhañ ca Dhammañ ca Saṅghañ ca saraṇaṁ gaccheyya,||
yo ca pasanna citto sikkhā-padāni samādiyye pāṇ-ā-tipāti veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
surā-mera-yamajja-pamā-daṭṭhānā veramaṇī.|| ||
Yo ca antamaso gaddūhana-matta pi metta-cittaṁ bhā- [396] veyya,||
yo ca accharā-saṇaghātā-mattam pi anicca-saññaṁ bhāveyya,||
idaṁ tatato maha-p-phalataranti.|| ||
Sīhanāda Vagga Dutiyo|| ||