Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 24

Satt'Āvāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[401]

[1][pts][than] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Nava bhikkhave, taṇhā mūlake dhamme desessāmi.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

Evaṃ bhante ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Nava ime bhikkhave, satt'āvāsā.|| ||

Katame nava?|| ||

2. Santi, bhikkhave, sattā nānatta-kāyā nānatta saññino,||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamo satt'āvāso.|| ||

3. Santi, bhikkhave, sattā nānatta-kāyā ekattasaññino||
seyyathā pi devā Brahma-kāyikā paṭhamāhi nibbattā.|| ||

Ayaṃ dutiyo satt'āvāso.|| ||

4. Santi, bhikkhave, sattā ekattakāyā nānatta-saññino||
seyyathā pi devā Ābhāssarā.|| ||

Ayaṃ tatiyo satt'āvāso.|| ||

5. Santi, bhikkhave, sattā ekattakāyā ekattasaññino||
seyyathā pi devā Subhakiṇṇā.|| ||

Ayaṃ catuttho satt'āvāso.|| ||

6. Santi, bhikkhave, sattā asaññino appaṭisaṃvedino,||
seyyathā pi devā Asaññasattā.|| ||

Ayaṃ pañcamo satt'āvāso.|| ||

7. Santi, bhikkhave, sattā sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'anatto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||

Ayaṃ chaṭṭho satt'āvāso.|| ||

8. Santi, bhikkhave, sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||

Ayaṃ sattamo satt'āvāso.|| ||

9. Santi, bhikkhave, sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'n'atthi kiñci' ti||
Ākiñ caññ'āyatanūpagā.|| ||

Ayaṃ aṭṭhamo satt'āvāso.|| ||

10. Santi, bhikkhave, sattā sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nāsaññāyatanūpagā.|| ||

Ayaṃ navamo satt'āvāso.|| ||

Ime kho bhikkhave nava satt'āvāsā ti.|| ||

 


Contact:
E-mail
Copyright Statement