Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga
Sutta 25
Paññā-Paricita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Yato kho bhikkhave bhikkhuno paññāya cittaṁ supari-citaṁ hoti,||
tass'etaṁ bhikkhave, bhikkhave, bhikkhuno kallaṁ vacanāya:|| ||
'"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti.|| ||
§
Kathañ ca bhikkhave bhikkhuno||
paññāya cittaṁ supari-citaṁ hoti?|| ||
2. 'Vīta-rāgaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Vīta-dosaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Vīta-mohaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Asā-rāga-dhammaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Asandosadhammaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Asa-m-moha-dhammaṁ me cittan' ti||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Anāvatti-dhammaṁ me cittaṁ kāma-bhavāyā' ti,||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Anāvatti-dhammaṁ me cittaṁ rūpa-bhavāyā' ti,||
paññāya cittaṁ supari-citaṁ hoti,|| ||
■
'Anāvatti dhammaṁ me cittaṁ arūpa-bhavāyā' ti,||
paññāya cittaṁ supari-citaṁ hoti.|| ||
Yato kho bhikkhave bhikkhuno paññāya cittaṁ supari-citaṁ hoti,||
tass'etaṁ bhikkhave, bhikkhuno kallaṁ vacanāya:|| ||
'"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī'" ti" ti.|| ||