Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 26

Silā-Yūp'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Sāriputto āyasmā ca Candikāputto Rājagahe viharani Veḷuvane Kalandakanivāpe.|| ||

Tatra kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Candikāputtassa paccassosuṁ.|| ||

Āyasmā Candikāputto etad avoca:|| ||

"Devadatto āvuso bhikkhūnaṁ evaṁ dhammaṁ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhūno kallaṁ veyyā- [403] karaṇāya:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī'" ti.|| ||

2. Atha kho Āyasmā Sāriputto āyasmantaṁ Candikāputtaṁ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṁ evaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ supari-citaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

3. Dutiyam pi kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Devadatto āvuso bhikkhūnaṁ evaṁ dhammaṁ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhūno kallaṁ veyyākaraṇāya:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī'" ti.|| ||

Atha kho Āyasmā Sāriputto āyasmantaṁ Candikāputtaṁ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṁ evaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ supari-citaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

4. Tatiyam pi kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Devadatto āvuso bhikkhūnaṁ evaṁ dhammaṁ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhūno kallaṁ veyyākaraṇāya:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī'" ti.|| ||

Atha kho Āyasmā Sāriputto āyasmantaṁ Candikāputtaṁ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṁ evaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ paricitaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṁ dhammaṁ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṁ supari-citaṁ hoti,||
tass'etaṁ bhikkhuno kallaṁ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

5. Kathañ ca āvuso bhikkhuno cetasā cittaṁ supari-citaṁ hoti?|| ||

[404] 'Vīta-rāgaṁ me cittan' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Vīta-dosaṁ me cittan' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Vīta-mohaṁ me cittan' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Asā-rāga-dhammaṁ me cittan' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Asa-n-dosana-dhammaṁ me cittan' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Asa-m-moha-dhammaṁ me cittān' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Anāvatti-dhammaṁ me cittaṁ kāma-bhavāyā' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Anāvatti-dhammaṁ me cittaṁ rūpa-bhavāyā' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

'Anāvatti-dhammaṁ me cittaṁ arūpa-bhavāyā' ti||
cetasā cittaṁ supari-citaṁ hoti.|| ||

6. Evaṁ sammā-vimutta-cittassa kho āvuso bhikkhuno bhusā ce pi cakkhu-viññeyyā rūpā cakkhussa āpāthaṁ āga-c-chanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi sota-viññeyyā saddā sotassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna-viññeyyā gandhā ghānassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi jivhā-viññeyyā rasā jivhāya āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi kāya-viññeyyā phoṭṭhabbā kāyassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi mano-viññeyyā dhammā manassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṁ kampeyya na saṅkam- [405] peyya na sampakampeyya na sampavedheyya;||
atha pacchi-māya ce pi disāya seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṁ kampeyya na saṅkampeyya na sampakampeyya na sampavedheyya,||
atha uttarāya ce pi disāya seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṁ kampeyya na saṅkampeyya na sampakampeyya na sampavedheyya,||
atha dakkhiṇāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṁ kampeyya na saṅkampeyya na sampakampeyya.|| ||

Taṁ kissa hetu?|| ||

Gambhīrattā āvuso nemassa,||
sunikhātattā silāyūpassa.|| ||

Evam eva kho āvuso evaṁ sammā vimutta-cittassa kho āvuso bhikkhuno bhusā ce pi cakkhu-viññeyyā rūpā cakkhussa āpāthaṁ āga-c-chanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi sota-viññeyyā saddā sotassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna-viññeyyā gandhā ghānassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi jivhā-viññeyyā rasā jivhāya āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi kāya-viññeyyā phoṭṭhabbā kāyassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi mano-viññeyyā dhammā manassa āpāthaṁ āgācchanti.|| ||

Nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

 


Contact:
E-mail
Copyright Statement