Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 26

Silā-Yūp'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto āyasmā ca Candikāputto Rājagahe viharani Veḷuvane Kalandakanivāpe.|| ||

Tatra kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Candikāputtassa paccassosuṃ.|| ||

Āyasmā Candikāputto etad avoca:|| ||

"Devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhūno kallaṃ veyyā- [403] karaṇāya:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī'" ti.|| ||

2. Atha kho Āyasmā Sāriputto āyasmantaṃ Candikāputtaṃ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṃ evaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ supari-citaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

3. Dutiyam pi kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhūno kallaṃ veyyākaraṇāya:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī'" ti.|| ||

Atha kho Āyasmā Sāriputto āyasmantaṃ Candikāputtaṃ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṃ evaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ supari-citaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

4. Tatiyam pi kho āyasmā Candikāputto bhikkhu āmantesi:|| ||

"Devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti:|| ||

'Yato ca kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhūno kallaṃ veyyākaraṇāya:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī'" ti.|| ||

Atha kho Āyasmā Sāriputto āyasmantaṃ Candikāputtaṃ etad avoca:|| ||

"Na kho āvuso Candikāputta,||
Devadatto bhikkhunaṃ evaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyakaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti.|| ||

Evañ ca kho āvuso Candikāputta||
Devadatto bhikkhunaṃ dhammaṃ deseti:|| ||

'Yato kho āvuso bhikkhuno cetasā cittaṃ supari-citaṃ hoti,||
tass'etaṃ bhikkhuno kallaṃ veyyākaraṇāya:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti" ti.|| ||

 

§

 

5. Kathañ ca āvuso bhikkhuno cetasā cittaṃ supari-citaṃ hoti?|| ||

[404] 'Vīta-rāgaṃ me cittan' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Vīta-dosaṃ me cittan' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Vīta-mohaṃ me cittan' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Asā-rāga-dhammaṃ me cittan' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Asa-n-dosana-dhammaṃ me cittan' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Asa-m-moha-dhammaṃ me cittān' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Anāvatti-dhammaṃ me cittaṃ kāma-bhavāyā' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Anāvatti-dhammaṃ me cittaṃ rūpa-bhavāyā' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

'Anāvatti-dhammaṃ me cittaṃ arūpa-bhavāyā' ti||
cetasā cittaṃ supari-citaṃ hoti.|| ||

6. Evaṃ sammā-vimutta-cittassa kho āvuso bhikkhuno bhusā ce pi cakkhu-viññeyyā rūpā cakkhussa āpāthaṃ āga-c-chanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi sota-viññeyyā saddā sotassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna-viññeyyā gandhā ghānassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi jivhā-viññeyyā rasā jivhāya āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi kāya-viññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi mano-viññeyyā dhammā manassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ kampeyya na saṅkam- [405] peyya na sampakampeyya na sampavedheyya;||
atha pacchi-māya ce pi disāya seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ kampeyya na saṅkampeyya na sampakampeyya na sampavedheyya,||
atha uttarāya ce pi disāya seyyathā pi āvuso silāyūpo soḷasakukkuko,||
tass'assu aṭṭha kukku heṭṭhā nemassa aṭṭha kukku upari nemassa;||
atha puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ kampeyya na saṅkampeyya na sampakampeyya na sampavedheyya,||
atha dakkhiṇāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ kampeyya na saṅkampeyya na sampakampeyya.|| ||

Taṃ kissa hetu?|| ||

Gambhīrattā āvuso nemassa,||
sunikhātattā silāyūpassa.|| ||

Evam eva kho āvuso evaṃ sammā vimutta-cittassa kho āvuso bhikkhuno bhusā ce pi cakkhu-viññeyyā rūpā cakkhussa āpāthaṃ āga-c-chanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi sota-viññeyyā saddā sotassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna-viññeyyā gandhā ghānassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi jivhā-viññeyyā rasā jivhāya āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi kāya-viññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi mano-viññeyyā dhammā manassa āpāthaṃ āgācchanti.|| ||

Nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

 


Contact:
E-mail
Copyright Statement