Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 27

Paṭhama Vera-Bhaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[405]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||

2. "Yato kho gahapati ariya-sāvakassa pañca bhayāni verāni vūpasantāni honti,||
catūhi ca sot'āpattiyaṅgehi samannāgato hoti,||
so ākaṅkha-māno attanā va attāṇaṁ vyākareyya:|| ||

'Khīṇa-Nirayo'mih,||
khīṇa-tiracchāna-yoni,||
khīṇa-petti-visayo,||
khīṇ-ā-pāya-duggati-vinipāto,||
Sotāpanno'ham asmi,||
avinipāta-dhammo niyato sambodhi-parāyano.' ti.|| ||

 

§

 

[406] 3. Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||

Yaṁ gahapati pāṇ-ā-tipātī pāṇ-ā-tipāta-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedetī.|| ||

Pāṇ-ā-tipātā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Pāṇ-ā-tipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||

4. Yaṁ gahapati adinn'ādāyī adinnāna-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedetī.|| ||

Adinn'ādānā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Adinn'ādānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||

5. Yaṁ gahapati kāmesu micchā-cārī kāmesu-micchā-cāra-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||

Kāmesu micchā-cārā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||

Kāmesu micchā-cārā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||

6. Yaṁ gahapati musā-vādī musā-vādāppaccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||

Musā-vādā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||

Musā-vādā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||

7. Yaṁ gahapati surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantāni hoti.|| ||

Imāni pañca bhayāni verāni vūpasanthāni honti.|| ||

 

§

 

8. Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||

Idha gahapati ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

9. Dhamme avecca-p-pasādena samannāgato hoti.|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

10. Saṅghe avecca-p-pasādena samannāgato hoti.|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho [407] ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhineyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti,||
akhaṇḍehi acachiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||

Imehi catūhi sotāpāttiyaṅgehi samannāgato hoti.|| ||

 

§

 

11. Yato kho gahapati ariya-sāvakassa imāni pañca bhayāni verāni vūpasantāni honti,||
imehi ca catūhi sotāpāttiyaṅgehi samannāgato hoti,||
so ākaṅkha-māno attanā'va attāṇaṁ vyākareyya:|| ||

'Khīṇa Nirayo'mhi,||
khīṇa-tiracchāna-yoni,||
khīṇa-petti-visayo,||
khīṇaapāyaduggativinipāto,||
Sotāpanno'ham asmi,||
avinipāta-dhammo niyato sambodhi-parāyano' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement