Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga
Sutta 27
Paṭhama Vera-Bhaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||
2. "Yato kho gahapati ariya-sāvakassa pañca bhayāni verāni vūpasantāni honti,||
catūhi ca sot'āpattiyaṅgehi samannāgato hoti,||
so ākaṅkha-māno attanā va attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo'mih,||
khīṇa-tiracchāna-yoni,||
khīṇa-petti-visayo,||
khīṇ-ā-pāya-duggati-vinipāto,||
Sotāpanno'ham asmi,||
avinipāta-dhammo niyato sambodhi-parāyano.' ti.|| ||
§
[406] 3. Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||
Yaṁ gahapati pāṇ-ā-tipātī pāṇ-ā-tipāta-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedetī.|| ||
Pāṇ-ā-tipātā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Pāṇ-ā-tipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||
■
4. Yaṁ gahapati adinn'ādāyī adinnāna-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedetī.|| ||
Adinn'ādānā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Adinn'ādānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||
■
5. Yaṁ gahapati kāmesu micchā-cārī kāmesu-micchā-cāra-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||
Kāmesu micchā-cārā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||
Kāmesu micchā-cārā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||
■
6. Yaṁ gahapati musā-vādī musā-vādāppaccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||
Musā-vādā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||
Musā-vādā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.|| ||
■
7. Yaṁ gahapati surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-p-paccayā diṭṭha-dhammikam pi bhayaṁ veraṁ pasavati,||
samparāyikam pi bhayaṁ veraṁ pasavati,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedatī.|| ||
Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato n'eva diṭṭha-dhammakam pi bhayaṁ veraṁ pasavati,||
na samparāyikam pi bhayaṁ veraṁ pasavati,||
na ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedati.|| ||
Surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantāni hoti.|| ||
Imāni pañca bhayāni verāni vūpasanthāni honti.|| ||
§
8. Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||
Idha gahapati ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
■
9. Dhamme avecca-p-pasādena samannāgato hoti.|| ||
'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||
■
10. Saṅghe avecca-p-pasādena samannāgato hoti.|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho [407] ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhineyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti,||
akhaṇḍehi acachiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||
Imehi catūhi sotāpāttiyaṅgehi samannāgato hoti.|| ||
§
11. Yato kho gahapati ariya-sāvakassa imāni pañca bhayāni verāni vūpasantāni honti,||
imehi ca catūhi sotāpāttiyaṅgehi samannāgato hoti,||
so ākaṅkha-māno attanā'va attāṇaṁ vyākareyya:|| ||
'Khīṇa Nirayo'mhi,||
khīṇa-tiracchāna-yoni,||
khīṇa-petti-visayo,||
khīṇaapāyaduggativinipāto,||
Sotāpanno'ham asmi,||
avinipāta-dhammo niyato sambodhi-parāyano' ti" ti.|| ||