Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 29

Āghāta-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[408]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

2. "Nava yimāni bhikkhave āghāta-vatthūni.|| ||

Katamāni nava?|| ||

3. 'Anatthaṁ me acarī' ti||
āghātaṁ bandhati.|| ||

'Anatthaṁ me caratī' ti||
āghātaṁ bandhati.|| ||

'Anatthaṁ me carissatī' ti||
āghātaṁ bandhati.|| ||

'Piyassa me manāpassa anatthaṁ acarī' ti||
āghātaṁ bandhati.|| ||

'Piyassa me manāpassa anatthaṁ caratī' ti||
āghātaṁ bandhati.|| ||

'Piyassa me manāpassa anatthaṁ carissatī' ti||
āghātaṁ bandhati.|| ||

'Appiyassa me amanāpassa atthaṁ acari' ti||
āghātaṁ bandhati.|| ||

'Appiyassa me amanāpassa atthaṁ caratī' ti||
āghātaṁ bandhati.|| ||

'Appiyassa me amanāpassa atthaṁ carissatī' ti||
āghātaṁ bandhati.|| ||

Imāni kho bhikkhave nava āghāta-vatthūtī" ti.|| ||

 


Contact:
E-mail
Copyright Statement