Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga
Sutta 29
Āghāta-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||
2. "Nava yimāni bhikkhave āghāta-vatthūni.|| ||
Katamāni nava?|| ||
3. 'Anatthaṁ me acarī' ti||
āghātaṁ bandhati.|| ||
'Anatthaṁ me caratī' ti||
āghātaṁ bandhati.|| ||
'Anatthaṁ me carissatī' ti||
āghātaṁ bandhati.|| ||
'Piyassa me manāpassa anatthaṁ acarī' ti||
āghātaṁ bandhati.|| ||
'Piyassa me manāpassa anatthaṁ caratī' ti||
āghātaṁ bandhati.|| ||
'Piyassa me manāpassa anatthaṁ carissatī' ti||
āghātaṁ bandhati.|| ||
'Appiyassa me amanāpassa atthaṁ acari' ti||
āghātaṁ bandhati.|| ||
'Appiyassa me amanāpassa atthaṁ caratī' ti||
āghātaṁ bandhati.|| ||
'Appiyassa me amanāpassa atthaṁ carissatī' ti||
āghātaṁ bandhati.|| ||
Imāni kho bhikkhave nava āghāta-vatthūtī" ti.|| ||