Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 30

Āghāta-Paṭivinaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[408]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvātthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

2. "Nava yimāni bhikkhave āghāta paṭivinayā.|| ||

Katamāni nava?|| ||

3. 'Anatthaṁ me acarī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Anatthaṁ me caratī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Anatthaṁ me carissatī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṁ acarī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṁ caratī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṁ carissatī taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Appiyassa me amanāpassa atthaṁ acari taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Appiyassa me amanāpassa atthaṁ carati taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

'Appiyassa me amanāpassa atthaṁ carissati taṁ kut'ettha labbhā' ti||
āghātaṁ paṭivineti.|| ||

Imāni kho bhikkhave nava āghāta-paṭivinayā" ti.|| ||

 


Contact:
E-mail
Copyright Statement